SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ / / 481 // श्रीसंघकृतः कर्ताम्बुदस्ततः / पुर |च किं ? राजन्नपरिग्रहाः। दास्ते धर्मषष्ठांशलाभं मुक्त्वा परं वयम् // 88|| प्रोचुः पुराविदोऽप्येवं राजा रक्षस्तपोधनान् / ब्रह्मनिष्ठान पुण्यषष्ठभागमक्षय्यमश्नुते // 89 // तस्मादऽस्माद् दुरारम्भान्निवर्त्तख महीपते / नायं क्षेमाय ते राज्यपुरराष्ट्रेषु निश्चितम् // 90 // कल्कीकृतोश्रुत्वेति वाचं साधूनां कल्की क्रोधारुणेक्षणः। भावी कृतान्तवद् वक्रवक्त्रविकृताकृतिः // 91 // आः पाप्मन्नकरान् साधूनपिपद्रवे शक्रायद् याचसे करम् / अप्रार्थितप्रार्थी कोऽसि ? तद्धवं रे नृपाधम ! // 92 / / आक्षिप्तः पुरदेव्येति मंत्रशक्त्येव मुद्गलः / वस्तः कल्की हानार्थ मुनीन्नत्वा क्षमयित्वा च मोक्ष्यति // 93 / / युग्मम् / / पाटलीपुत्रप्रलयशंसिनः कल्किनस्ततः / भयंकराः तदोत्पाता भविष्यन्ति च भृरिशः // 94 / / अहोरात्रान् सप्तदश वृष्टिं कर्ताम्बुदस्ततः / पुरं प्लावयिता गांगः प्रवाहश्च विशृंखलः // 95 / / तत्र संघजनः कोऽपि | सूरिः प्रतिपदोऽपि च / कल्की पौरजनः कश्चित् स्थास्यते स्थलमस्तके / / 96 / / गांगेन पयसा विष्वग् नगरान्तः प्रसारिणा / प्राप्स्यन्ति प्रलयं पौरजनास्तत्र घनास्तदा // 97 // निवृत्ते सलिलस्योपसर्गे कल्किनृपः पुनः / नन्दद्रव्येण नगरं कारयिष्यति तनवम् // 98|| भूयोऽपि साधुविहृतिश्चैत्यश्रेणी च भाविनी / शस्यसम्पत्तिकृत्काले वृष्टिरम्भोमुचामपि / 99 // क्रेता द्रम्मेण कुम्भाप्तावपि धान्य जनो नहि / सुभिक्षमेवं पश्चाशद्वर्षी कल्किनि वर्त्यति // 100|| आसन्नमरणः कल्की पुनर्दनिनोऽखिलान् / मोचयिष्यति लिंगानि च्छलैःकुर्वन्नुपद्रवम् / / 1 / / विष्वा ससंघ गोवाटे सूरि प्रातिपदं स च / मागिष्यति हठाद् भिक्षाषष्ठांश क्रूरमानसः // 2 // कल्किन् क्षेमाय ते नेदमिति शासनदेनताः / पात्रेऽवतीर्य तं वक्ष्यन्त्ययं मोक्ष्यति तं नतु // 3 // संघोऽथ शक्रमारार्द्ध कायोत्सर्ग विधास्यते / प्रभवेद् बलवानेव बलिनो निग्रहे यतः॥४॥ संघस्य कायोत्सर्गेणाकृष्टिमंत्रश्रिया क्षणात् / इन्द्रो वृद्धद्विजीभ्य तत्रैता चलितासनः // 481 // // 2 // सभास्थं कल्किनं सिंहासनासीनं स वक्ष्यति / गोवनिरुद्धाः किं ? वाटे राजनेते मुनीश्वराः // 6 / / शक्रं प्रवदिता कल्की बस-1 96 // गांगेन पयसा नगर कारयिष्यति तप धान्य टिपूनः / नन्दद्रव्येण नगरान्तः प्रसारिणा। प्रकोप कायोत्सर्ग
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy