SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ श्रीअमम जिनेशचरित्रम् / कल्कीस्वरूपकथनम् // 48 // जिनम् / अतः प्रभृति कालस्य स्वरूपं किं ? भविष्यति // 69 // आख्यत्प्रभुनिवृत्तेमें व्यतीते वत्सरत्रये साष्टिमाससंयुक्ते लगिता | पञ्चमारकः // 70 / / समासहस्रद्वितये षडशीत्योनिते गते / मम निर्वाणतो भावी पाटलीपुत्रपत्तने // 71 // चैत्राष्टमीदिने विष्टौ चण्डालानां कुले नृपः। कल्की चतुर्मुखो रुद्र इत्याख्यात्रयविश्रुतः // 72 // युग्मम् / / तदा चायतनं रामकृष्णयोर्मथुरास्थितम् / | शीर्णमूलद्रुम इवाऽकस्माद् भूमौ पतिष्यति / / 73 / / तस्य प्रकृत्या क्रूरस्य विपद्रोरिव कीटकाः / स्फुरिष्यन्ति क्रोधमानमायालोमाः सहोद्भवाः // 74 // दुर्भिक्षविड्वरस्तेन-राजभीतीत्यवृष्टयः। भविष्यन्ति गन्धरसत्रुटयश्च क्षितौ तदा // 75 / / स कुमारोऽष्टादशाब्दी भूखैतामपि डामरी / अत्युग्रशासनः कल्की भविताऽतः परं नृपः // 76 // भ्राम्यन्पुष्पपुरे पश्चस्तूपान् प्रेक्ष्यानुगान सौ। प्रक्ष्यत्येते कीर्तिकेलिपर्वताः केन कारिताः // 77 // तेप्याख्यस्यन्ति पश्चाऽमून खर्णस्तूपानऽचीकरत् / नन्दो न तत्सुवर्ण तु कैरप्यादातुमैष्यत // 78 // कल्की वल्कीव तत् श्रुत्वा बहुलोभः स्वभावतः / तान् स्तूपान् खानयित्वा तत्स्वर्णमादास्यते जबात् // 79 // सोऽर्थलुब्धः पुरं तच खानयिष्यति सर्वतः / तृणाय मंस्यते भूपान् सकलानपि विक्रमी !!80 // तदा च खान्यमानायास्तेन पुष्पपुरक्षितेः। गौरुस्थास्यति लवणदेवी नाम्ना शिलामयी / / 81 // ताडयिष्यति शृंगाग्रेणैतद्धाम्नोद्धता च सा / चतुःपथस्था भिक्षार्थ जैनान् पर्यटतो मुनीन् / / 82 // स्थविराः कथयिष्यन्ति गौरियं नगरे घनम् / जलोपसर्गमाचष्टे तद्याताऽन्यत्र साधवः / / 83 / / केचित्तदा तदाकर्ण्य यास्यन्त्यन्यत्र साधवः / वक्ष्यन्त्यन्ये तु तत्रावस्थानलोभादिदं वचः॥८॥ भाविकर्मवशाजन्तोरशुभं यदिवा शुभम् / यत्तनिषेद्धं नैवालं भविष्णुजिष्णुरप्यहो // 85|| खं सत्याख्यं ततः कत्तुं कल्की पाखण्डिनोऽखिलान् / मार्गिष्यति करं ते च दास्यन्ति सपरिग्रहाः // 86 // परैर्दर्शनिभिर्दत्तो भवद्भिस्तु न मे करः / इत्याक्षिप्य मुनीन् जैनानपि रोत्स्यति सोऽकृपः // 87 // वक्ष्यन्ति साधवस्तं सर्ग-१६ // 480 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy