________________ श्रीअमम- // 48 // नेते पुरे मम / ददते भैक्षषष्ठांशमप्यहो न करं परम् // 7 // बभूवुः करदाः सर्वे पाखण्डा मम नत्वऽमी / रुद्धास्तद्वाटके दोग्धुं * जिनेशदुर्गवीवद् बलान्मया // 8 // वज्री तं वदिता नेपामस्ति किश्चिद् विमुश्च तत् / दोषो भिक्षांशदाने च गृहिपूक्तो महान् यथा // 9 // चरित्रम् / संविभागरुचिभिक्षुश्चतुरो हन्ति सर्वदा / दातारमन्नमात्मानं यस्मै चान्नं प्रयच्छति // 10 // दास्यन्ति नैते तद्भिक्षापष्ठांशमपि ते नृप / अधमकालयाचनपि भिक्षुभ्यो भिक्षांश लजसे न किम् ? // 11 // तन्मुनतान् मुनीस्तूर्ण भविष्यत्यन्यथा तव / महाननर्थः क्षेमाय किं ? स्यात् स्वरूपम् कृष्णाहियट्टनम् // 12 // इति शक्रगिरा क्रुध्यन् कल्की भाषिष्यते भटान् / रेरे भटा गृहीत्वाशु विप्रोऽयं क्षिप्यतां बहिः॥१३॥ | | इत्युक्तवन्तं तं कल्कपर्वतं कल्किनं हरिः। चपेटाताडनात्तूर्ण विधाता भस्मपुञ्जताम् // 14 // कल्की सम्पूर्य पडशीत्यब्दान्या युनरेश्वरः / नारको नरकावन्यां दुःखभागी भविष्यति / / 15 / / प्राज्ञाप्य जैन धर्म च दत्ताख्यं कल्किनन्दनम् / राज्ये न्यस्य | | नमस्कृत्य संघं गन्ता सुरेश्वरः // 16 / / शक्राज्ञां संस्मरन् वस्तुघोरं पापफलं तथा / कर्त्ता दत्तनृपः पृथ्वीमर्हचैत्यमनोहराम् / / 17 / / अतः | परं जिनधर्मः प्रवर्त्यति निरन्तरः / अरस्य पञ्चमस्यैव पर्यन्तं यावदद्भुतः // 18 // अर्हतां समये ह्येषा भरतक्षेत्रभूरभूत् / रम्यग्रामाकरपुरा सुरावाससहोदरा // 19 // आसन्नगरवद् ग्रामाः स्वर्गवन्नगराणि तु / कुटुम्बिनो राजसमा राजानो धनदोपमाः // 20 // सुधांशव इवाचार्याः पितरो देवता इव / मातृतोऽप्यधिकाः श्वश्वः श्वशुराः पितुतोऽपि च ॥२१श त्रि०वि०॥ जनोऽप्यासीद् गुरुदेवारा- सर्ग-१६ धकः सत्यशौचवान् / दयालुविनयी धर्माधर्मज्ञः स्वप्रियारतिः // 22 // ईतिचौरपरचक्रानाभृद् भीन नवः करः / कुलं शीलं कला विद्या चार्घमापजने नृणाम् // 23 / / आश्चर्याण्युपसर्गादीन्यभूवन भारते दश / व्यर्थाः कुतीथिकाचाहद्भक्तिभाजो महीभुजः // 24 // ||482 // अधार्मिकः कषायी च कालेऽस्मिन् मलिनेऽखिलः / प्रावृट्काल इयोन्मार्गगामुको भविता जनः // 25 / / कालो यथा यथा गन्ता