SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ // 483 // विपरीत स्थितिप्रदर्शनम् भावी लोकस्तथा तथा / हिंसादिनिरतः सर्वः कुतीथिंभ्रमिताशयः // 26 // ग्रामाः श्मशानवद् भीमाः पुराणि प्रेतलोकवत् / कुटुम्बिनो | भविष्यन्ति चेटवद् यमवन्नृपाः // 27 // ग्रहीष्यन्ते नृपैलुब्धैर्विभवं स्वनियोगिनः / तद्गृह्येश्च जना एवं मात्स्यो न्यायः प्रवर्त्यति |28|| क्रमेण मध्यतां धुर्या मध्याः प्राप्स्यन्ति चान्त्यताम् / देशाश्च दोलायिष्यन्ते हताः पोता पवोमिभिः // 29 // उपद्रोष्यन्ति च क्षोणी चौर्यश्चौराः करैर्नृपाः / भूतग्रहार्चनैः श्रेण्यो लश्चाभिश्च नियोगिनः // 30 // जनः स्वार्थपरो भावी स्वजनेषु विरोधकृत् / परा| र्थघाती दाक्षिण्यसत्यलज्जाभिरुज्झितः // 31 / / अवज्ञास्यन्ति च गुरून शिष्यास्तान् गुरवोऽप्यतः / सभ्यग् न ज्ञापयिष्यन्ति श्रुतं ही समयस्थितिः // 32 // इत्थं गुरुकुलावासः क्रमेणोच्छेदमेष्यति / भवित्री धर्मधीः स्तोका भूरिजीवाः कुलान्विलाः॥३३॥ भावी देवागमो नैवाऽवज्ञास्यन्ति पितृन् सुताः / कालरात्रीवि श्वश्रूः सर्पवेषा स्नुषाः पुनः॥३४॥ हास्यवक्रोक्तिभिनेत्रवक्त्रभ्रविभ्रमैरपि / * कुलस्त्रियोऽपि भाविन्यो विलासिन्य इवाऽत्रपाः // 35 / / श्रावकश्राविकातुट्या नंष्टा धर्मश्चतुर्विधः / पर्वस्वपि मुनीन् साध्वी! निमंत्रयिता जनः // 36 // धर्म दम्भं जनः कर्ता कूटमानतुले अपि / भाविनः सज्जना दुःस्थाः सुस्थास्तु भुवि दुर्जनाः॥३७। मंत्रतंत्रकलाविद्यौषधीमणिधनायुषाम् / सवृक्षफलपुष्पाणां रूपरिद्धितनूनतेः // 38 // धर्माणामागमानां चान्येषामपि शुभात्मनाम् / हानिभवित्री भावानां पञ्चमेरेऽधिका परे // 39 / / युग्मम् / / प्रसपेति त्रुटद्भव्यभावे काले क्रमादिति / भाविनः केचिदग्राह्याभिधानाः सूरयो घनाः // 40 // __ स्वच्छन्दाः कलहाऽश्लाघा वैरानिवृतिकारिणः / भाविनो बहवो मुण्डाः श्रमणाः कतिचित्पुनः // 41 // पठिष्यन्ति श्रुतं दीक्षा Saदास्यन्ते भव्यजन्मिनाम् / तपःक्रियां करिष्यन्ति भुक्तये नात्ममुक्तये // 42 // ज्ञानेनेके क्रिययाऽन्ये तपसाऽन्ये च गर्विताः / भवि // 483 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy