Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ सभा स्वरूपम् * सुरैः करिष्यते यक्षधृता त्रिभुवनेशितुः / / 82 // तद्द्वारि धर्मचक्रं च माणिक्यः कमलोपरि / स्वप्रभाक्रान्तदिक्चक्र सुरैः प्र–स्यते | * | नवम् // 83 / / एतद्विभूतिसंयुक्त रत्नसिंहासनत्रयम् / तिसृष्वन्यास्वपि सुरैराशामु स्थापयिष्यते // 84 // अत्राऽन्यदपि यत्कार्य तत्कार्य 14 व्यन्तरः सुरः / नापररिति येनपा व्यवस्था खलु शाश्वती // 85 // सुरासुरनृकोटीभिवृतो न्यस्यन् पदाम्बुजे / नवसु स्वर्णपदोसु सुर-| संचारितेष्वथ / / 86 / / वृन्दारकैः स्तूयमानो वालिख्यैरियांशुमान् / पूर्वद्वारेण समवसरणे प्रभुरेष्यति // 87 / / युग्मम् / / चलैदलेः प्रनृ त्यन्तमिव स्वाम्यागमे मुदा / चैत्यवृक्षमशोकं स त्रिः प्रदक्षिणयिष्यति // 88 / / नमस्तीर्थायेति वाचं व्यंक्तुं स्वस्य कृतज्ञताम् / वदन सिंहासनं स्वामी प्राग्मुखोऽलङ्करिष्यति // 89 / / अशक्यांशक्रिय सर्वैर्गीवणिर्यत्स्वशक्तितः / तद्रूपत्रितयं जैनानुभावातर्विधास्यते *90|| दिक्त्रयस्थायिना तेन चतुर्मूर्तिर्विभुस्तदा / कर्ता विश्व धर्मसृष्टिं कैरप्यविदितान्तरः // 91 / / उन्मीलिता तदा रूपेष्वे-1 तेष्वनुशिरः प्रभोः / पृथग भामण्डलं स्वेन धर्मश्रीस्वर्णकुण्डलम् / / 12 / / मन्थायस्ताऽर्णवरवभ्रान्तिकय् दुन्दुभिध्वनिः। स्फुरिष्यति स्वत एव तदानीं विबुधाध्वनि // 93 // सचपेट इवोदस्तो हस्तो हन्तुं ध्वजच्छलात् / धर्मेण कुदृशः शंके निःशंकेन प्रभोलात // 94 | मुनयः कल्पदेव्यश्च साध्च्यश्चेति सभात्रयम् / क्रमेण स्थास्यत्याग्नेयककुभि जिनेश्वरात् / / 95 // प्रविश्य पूर्वद्वाराऽऽद्या पर्पत्तत्र निष* स्यति / उर्ध एव तु तत्पृष्ठेऽवस्थास्ये ते परे उभे // 96 / / अपाक्वारेण भवनज्योतिष्कव्यन्तरस्त्रियः / एत्योर्खा एव नैर्ऋत्यां स्थास्य |न्ति नततीर्थपाः / / 97 / / प्रविश्य पश्चिमद्वारा जिंन नत्वा मरुद्दिशः / उपवेक्ष्यन्ते भवनज्योतिय॑न्तरनाकिनः // 98 / / समेत्योत्तरदिग्F द्वारा श्रीजिनेन्द्रं प्रणम्य च / वैमानिका नरा नार्यः स्थास्यन्तीशानदिश्यथ // 19 // इत्थं तृतीये प्राकारे संघस्य जनिता स्थितिः / द्वैतीयीके तिरवां तु यानानां प्रथमे तथा // 100 // क्षेत्र योजनमात्रेऽस्मिन् प्राणिनः कोटिकोटिशः। मास्यन्ति यन्मिथो वाधां विना // 507 //
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272