SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सभा स्वरूपम् * सुरैः करिष्यते यक्षधृता त्रिभुवनेशितुः / / 82 // तद्द्वारि धर्मचक्रं च माणिक्यः कमलोपरि / स्वप्रभाक्रान्तदिक्चक्र सुरैः प्र–स्यते | * | नवम् // 83 / / एतद्विभूतिसंयुक्त रत्नसिंहासनत्रयम् / तिसृष्वन्यास्वपि सुरैराशामु स्थापयिष्यते // 84 // अत्राऽन्यदपि यत्कार्य तत्कार्य 14 व्यन्तरः सुरः / नापररिति येनपा व्यवस्था खलु शाश्वती // 85 // सुरासुरनृकोटीभिवृतो न्यस्यन् पदाम्बुजे / नवसु स्वर्णपदोसु सुर-| संचारितेष्वथ / / 86 / / वृन्दारकैः स्तूयमानो वालिख्यैरियांशुमान् / पूर्वद्वारेण समवसरणे प्रभुरेष्यति // 87 / / युग्मम् / / चलैदलेः प्रनृ त्यन्तमिव स्वाम्यागमे मुदा / चैत्यवृक्षमशोकं स त्रिः प्रदक्षिणयिष्यति // 88 / / नमस्तीर्थायेति वाचं व्यंक्तुं स्वस्य कृतज्ञताम् / वदन सिंहासनं स्वामी प्राग्मुखोऽलङ्करिष्यति // 89 / / अशक्यांशक्रिय सर्वैर्गीवणिर्यत्स्वशक्तितः / तद्रूपत्रितयं जैनानुभावातर्विधास्यते *90|| दिक्त्रयस्थायिना तेन चतुर्मूर्तिर्विभुस्तदा / कर्ता विश्व धर्मसृष्टिं कैरप्यविदितान्तरः // 91 / / उन्मीलिता तदा रूपेष्वे-1 तेष्वनुशिरः प्रभोः / पृथग भामण्डलं स्वेन धर्मश्रीस्वर्णकुण्डलम् / / 12 / / मन्थायस्ताऽर्णवरवभ्रान्तिकय् दुन्दुभिध्वनिः। स्फुरिष्यति स्वत एव तदानीं विबुधाध्वनि // 93 // सचपेट इवोदस्तो हस्तो हन्तुं ध्वजच्छलात् / धर्मेण कुदृशः शंके निःशंकेन प्रभोलात // 94 | मुनयः कल्पदेव्यश्च साध्च्यश्चेति सभात्रयम् / क्रमेण स्थास्यत्याग्नेयककुभि जिनेश्वरात् / / 95 // प्रविश्य पूर्वद्वाराऽऽद्या पर्पत्तत्र निष* स्यति / उर्ध एव तु तत्पृष्ठेऽवस्थास्ये ते परे उभे // 96 / / अपाक्वारेण भवनज्योतिष्कव्यन्तरस्त्रियः / एत्योर्खा एव नैर्ऋत्यां स्थास्य |न्ति नततीर्थपाः / / 97 / / प्रविश्य पश्चिमद्वारा जिंन नत्वा मरुद्दिशः / उपवेक्ष्यन्ते भवनज्योतिय॑न्तरनाकिनः // 98 / / समेत्योत्तरदिग्F द्वारा श्रीजिनेन्द्रं प्रणम्य च / वैमानिका नरा नार्यः स्थास्यन्तीशानदिश्यथ // 19 // इत्थं तृतीये प्राकारे संघस्य जनिता स्थितिः / द्वैतीयीके तिरवां तु यानानां प्रथमे तथा // 100 // क्षेत्र योजनमात्रेऽस्मिन् प्राणिनः कोटिकोटिशः। मास्यन्ति यन्मिथो वाधां विना // 507 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy