Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala

View full book text
Previous | Next

Page 242
________________ श्रीअमम जिनेशचरित्रम् / पुष्पसार क्षेमकर स्वरूपम् // 522 // कुमारः श्रीपुष्पसार इत्यङ्गजोऽजनि / येनाशु तापो भ्रमरहितेनाऽशमि कस्य न ? // 65 / / वाल्यानदवत्सोऽभूत् प्रभात्यागदयाऽन्वितः / सुरेन्द्रवचनात्सत्यवचनाराधनाग्रही // 66 // द्वेधा स धर्मविजयी पद्मिनीश इवाऽभवत् / शक्तिमानऽपि निःकांक्षो द्वेधा परपरिग्रहे // 67 / बभूव तस्य नव्यार्थोत्पादनप्रौढशालिनः / सुकवेरिख नान्यार्थग्रहणप्रवणामतिः // 68 // कलाचार्योपनीताश्च तस्याऽथ मकलाः। कलाः / संक्रम्य हृदयादशे चित्रं वृद्धिं परां दधुः / / 69|| श्रुतशीलबलौदायगुणैर्वथरपूपुरत् / कीत्तयों दिग्जयस्फेत्तश्चतुष्कं मूलमंगलम् / 70 / / यौवराज्यश्रियः पूर्वमकार्यत परिग्रहम् / स पित्रा नृपकन्यानामष्टानां तदनन्तरम् // 7 // शृंगारदेवतागारसोपाने यौवनेऽप्यसौ / दधौ विकारं न मधौ चूतद्रुम इवाद्भुतम् / / 72 / / सतीर्थ्यः सवयास्तस्य मित्रं मत्री च जज्ञिवान् / क्षेमंकर इति ख्यातो नियोगितनयो नयी // 73 // स्थितः सद्वृत्तः पादान्ते सरलात्माऽप्यवाप सः। गुरुत्वं विबुधश्लाघ्यं निर्विकल्पं तु कौतुकम् // 74 // | स देहे वाचि हृदये युगपन्मार्दवं दधत् / केनोपमीयतां मर्त्यजन्मना सन्मुनीन् विना // 75 / / पुरे तत्राऽन्यदा बाह्योद्याने चन्द्रोदया| भिधे / सूरिः सूरप्रभः श्रीमांस्त्रिज्ञानः समवासरत् / / 76 // अन्या कन्यामृदन्ये च सम्भाराः सृष्टिकृन्नवः / सृष्टो यैरेष रूपादिलोको|त्तरगुणोत्तरः // 77 / / भुवि दोपोदये ध्वस्ते तपसा यशसाऽस्य च / पौनरुक्त्यभयाद् धात्रा खे क्षिप्तौ रविशीतगू // 78 // भक्त्या त | वन्दितुं केचित् धर्म श्रोतुं च केचन / छेत्तु केचित्स्वसंदेहान् / केचित्तद्रूपमीक्षितुम् // 79 / / स्वर्णाम्भोजासनं पुष्पवृष्टिं गन्धाम्बुवर्षणम् / तत्रोपास्यां च देवानामपरे द्रष्टुमुत्सुकाः // 80 // अहंप्रथमिका व्यग्राः समग्रा अपि नागराः। तत्राजग्मुः सशृंगाराः सुरा इव निजद्धिभिः // 81 // त्रिवि०॥ उद्यानपालाद् ज्ञात्वेदं पुष्पकेतुनरेश्वरः। नन्तुमागासावरोधः सपुत्रः सपरिच्छदः // 82 / / उत्तीर्य | हस्तिनः सूरि वन्दित्वा विधिना नृपः / पुष्पसारः कुमारचोपाविक्षदुचितासने // 83 // कुमारेण समं तत्र प्राप्तः क्षेमंकरोऽप्यथ / न्य सर्ग-१८ // 522 //

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272