________________ श्रीअमम जिनेशचरित्रम् / पुष्पसार क्षेमकर स्वरूपम् // 522 // कुमारः श्रीपुष्पसार इत्यङ्गजोऽजनि / येनाशु तापो भ्रमरहितेनाऽशमि कस्य न ? // 65 / / वाल्यानदवत्सोऽभूत् प्रभात्यागदयाऽन्वितः / सुरेन्द्रवचनात्सत्यवचनाराधनाग्रही // 66 // द्वेधा स धर्मविजयी पद्मिनीश इवाऽभवत् / शक्तिमानऽपि निःकांक्षो द्वेधा परपरिग्रहे // 67 / बभूव तस्य नव्यार्थोत्पादनप्रौढशालिनः / सुकवेरिख नान्यार्थग्रहणप्रवणामतिः // 68 // कलाचार्योपनीताश्च तस्याऽथ मकलाः। कलाः / संक्रम्य हृदयादशे चित्रं वृद्धिं परां दधुः / / 69|| श्रुतशीलबलौदायगुणैर्वथरपूपुरत् / कीत्तयों दिग्जयस्फेत्तश्चतुष्कं मूलमंगलम् / 70 / / यौवराज्यश्रियः पूर्वमकार्यत परिग्रहम् / स पित्रा नृपकन्यानामष्टानां तदनन्तरम् // 7 // शृंगारदेवतागारसोपाने यौवनेऽप्यसौ / दधौ विकारं न मधौ चूतद्रुम इवाद्भुतम् / / 72 / / सतीर्थ्यः सवयास्तस्य मित्रं मत्री च जज्ञिवान् / क्षेमंकर इति ख्यातो नियोगितनयो नयी // 73 // स्थितः सद्वृत्तः पादान्ते सरलात्माऽप्यवाप सः। गुरुत्वं विबुधश्लाघ्यं निर्विकल्पं तु कौतुकम् // 74 // | स देहे वाचि हृदये युगपन्मार्दवं दधत् / केनोपमीयतां मर्त्यजन्मना सन्मुनीन् विना // 75 / / पुरे तत्राऽन्यदा बाह्योद्याने चन्द्रोदया| भिधे / सूरिः सूरप्रभः श्रीमांस्त्रिज्ञानः समवासरत् / / 76 // अन्या कन्यामृदन्ये च सम्भाराः सृष्टिकृन्नवः / सृष्टो यैरेष रूपादिलोको|त्तरगुणोत्तरः // 77 / / भुवि दोपोदये ध्वस्ते तपसा यशसाऽस्य च / पौनरुक्त्यभयाद् धात्रा खे क्षिप्तौ रविशीतगू // 78 // भक्त्या त | वन्दितुं केचित् धर्म श्रोतुं च केचन / छेत्तु केचित्स्वसंदेहान् / केचित्तद्रूपमीक्षितुम् // 79 / / स्वर्णाम्भोजासनं पुष्पवृष्टिं गन्धाम्बुवर्षणम् / तत्रोपास्यां च देवानामपरे द्रष्टुमुत्सुकाः // 80 // अहंप्रथमिका व्यग्राः समग्रा अपि नागराः। तत्राजग्मुः सशृंगाराः सुरा इव निजद्धिभिः // 81 // त्रिवि०॥ उद्यानपालाद् ज्ञात्वेदं पुष्पकेतुनरेश्वरः। नन्तुमागासावरोधः सपुत्रः सपरिच्छदः // 82 / / उत्तीर्य | हस्तिनः सूरि वन्दित्वा विधिना नृपः / पुष्पसारः कुमारचोपाविक्षदुचितासने // 83 // कुमारेण समं तत्र प्राप्तः क्षेमंकरोऽप्यथ / न्य सर्ग-१८ // 522 //