SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ // 523 // त्रिज्ञानिसुरप्रभमुनिदेशना पीदद् गुरुमानम्य निजस्वामिसमीपगः // 84 / / इत्थं पीयूपवर्षिण्या वाण्या मूरिरथाख्यत / अहिकामुष्मिकश्रीणां धर्म एवादिकारणम् | // 85 / / राधावेधोपमानेन मानुष्यं प्राप्य दुर्लभम् / किं ? मुधा विषयग्रामचिन्तया नीयते बुधाः / / 86 / / मन्ये मौलिधृतच्छत्रच्छन्नो | पथदर्शनाः / कष्टमिष्टजनैः शोच्या यान्त्यधोऽधो नरेश्वराः॥८७॥ वारनारीकरोद्धृतैश्चामरैरिव ताडितः / विवेकदीपो हृत्सौधे भूभु जा क्वावतिष्ठते ? // 88 / / पालिध्वजालीवातालीलीलालोला क्षणे क्षणे / ब्रूने क्षणिकतां राज्यश्रीरिवोत्क्षिप्तदोलता / / 89 / / वाजिपुच्छा|ञ्चलैर्दन्तिकर्णतालैश्चलाचलैः / चलमेवाचलास्वाम्य साध्यते पृथिवीभुजाम् // 10 // कुम्भिकुम्भद्वयोत्तम्भकुचकुम्भभराकुलाः / अबलाः किमु ? रक्षन्ति भूपतीन् यमराक्षसान् // 91 // आदिमान्तिमयोरेतद् वाधकं पुरुषार्थयोः / साधकं मध्ययोरेव राज्यं त्याज्यं विवेकि| नाम् // 92 // निःसपत्नेन भोश्चिन्तारत्नेनेव नृजन्मना / साम्यं देवतमाराध्य मुक्तिसाम्राज्यमय॑ताम् / / 93 / / साम्य सबैकदेशाभ्यां | द्विधा प्रोक्तं जिनेश्वरैः / सवैकदेशत्यागेन कृतं सावद्यकर्मणाम् // 94 // चतुर्महाव्रती तत्र साम्यं स्यादऽनगारिणाम् / अगारिणां तु सम्यक्त्वसहिता द्वादशवती // 95 // त्रिविधेन त्रिधा तत्र विरतियतिनां भवेत् / चतुर्महाव्रती हिंसामृपास्तेयपरिग्रहात् // 96 / / अथवा | पञ्च समितिगुप्तित्रितयसंज्ञया। क्षान्त्यायेर्दशभिवयमेव नामभिरुच्यते / / 97 / / पापभीरुनिशाभुक्ति सम्यग्दृष्टिविवर्जयन् / भवत्यधि कृतो नूनमगारी व्रतपालने // 98 // हिंसानृतवचःस्तेयपरस्त्रैणपरिग्रहात् / देशतो विरतिया पश्चकाणुव्रतस्थितिः // 99 / / गुणव्रतानि *त्रीण्येव तत्राद्य दशदिग्गतौ / अबधेरनतिक्रान्तिः कृतस्य निजशक्तिः॥४००॥ प्रत्यहं क्रियते शक्त्या संख्या भोगोपभोगयोः / या | सैव कथ्यते द्वैतीयिक स्फीतं गुणवतम् / / 1 // तत्राऽज्ञातफलं मांसं मद्योदुम्बरपञ्चकम् / द्विदलं गोरसोन्मिथ नवनीतं तथा मधु | // 2 // तक्रं दधि द्वयहातीतं यन्ताकं पुष्पितौदनम् / अनन्तकार्य सन्धानं कुथितान्नं च वर्जयेत् // 3 // त्याज्यं चैतद् व्रतस्थेन खरकर्म // 523 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy