Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ श्रीअमम // 520 // पीठकुठारेण निमूलयन् / स्वागस्तरं गुरुं खां प्रत्युल्लासितमकारणम् / / 28 / / हस्त्यश्वलक्षया स्वर्णकोट्या च त्वत्पदाब्जयोः। पूजां विधाय क्षमयत्येष त्वामादृतः स्वयम् / / 29 / / युग्मम् // धम्मों जयति नाऽधर्म इत्याप न मृषावचः / इति स्वमत्रिसामन्ता जल्प|न्तोऽक्षमयन्नमुम् // 30 // स्थास्याम्यतः परं देशे त्वदादेशेन पत्तिवत् / जैन धर्म करिष्ये च दर्शितप्रत्ययं खया // 31 // इत्युल्लपन्तं श्रीलक्ष्मसेनं गुरुरिव स्वयम् / देवधर्मगुरुतत्त्वान्युपदिश्य यथाविधेः॥३२।। सम्यक्त्वं ग्राहयित्वा च सूरराजोऽथ बीटकम् / दत्वा | सत्कृत्य वस्त्राद्यैः स्वदेशायादिदेश तम् // 33 / / त्रि वि०॥ विदेहाद् विहरमाणं जिनं नत्वा यशोधरम् / अत्रान्तरे सुरेन्द्रोऽपि * तत्रागाद् विस्मयोत्सुकः॥३४॥ प्रीतः सूरनृपोऽप्येनं प्रत्युद्गम्य महासनम् / अध्यास्योवाच सुदिनमहो अद्याजनिष्ट मे // 35 / / मनोरथानामपथं मत्यैर्दुःप्रापदर्शनः / स्वयमेत्य सहस्राक्षः प्रत्यक्षत्वमियाय यत् // 36 // उद्ीर्णः सर्ववेदानां प्रणवः प्रथितो यथा। | तथाद्याऽहमभृवं खद्योगतः क्ष्माभृतां धुरि ॥३७स्वर्गापवग्गी श्रीधर्मकल्पद्रोझै फले श्रुते / साक्षाद् दृष्टं तयोराद्यमद्य बद्दर्शन च्छलात् // 38 // शक्रोऽवदद् वदत्येवं यद्भवान्न तदन्यथा / परं स्वतोऽपि खामेव धन्यं मन्यामहे वयम् / / 39 / / भगवान् यशोधरोऽ| ईन् स्वयं श्लाघां तवानघाम् / यच्चके परिपच्चके सम्यक्त्वेऽतिद्रढीयसः॥४०॥ युग्मम् // स्वातिभादिव सम्यक्त्वान्मेषाम्भोबिन्दुवच्छचिः। मुक्तात्मा तेन ते जीवो मुक्तौ शुक्ताविवौच्यत // 41 // फलं श्रीधर्मकल्पद्रोमुख्यं मोक्षं भवेत्र यत् / ख लप्स्यते तद बागां धन्यं खामीक्षितुं सखे ! // 42 / / अवोचल्लक्ष्मसेनं च रे दुराशय ! संशयम् / मा कार्कीजिनधर्मस्य फले प्रत्यक्षमीक्षिते // 4 // नटानिव रक्तपटान् पितृवंशागतानपि / मुश्चेः प्रतारकान् देशादपि निर्वास्य सत्वरम् // 44 / ज्ञानेन बामहं ज्ञाता दूरतोऽपि शठाशयम् / अयं मदीयो दम्भोलिः शासिता तु तवान्तिके // 45 // प्रमाणं मे त्वदादेश इति जल्पन्तमादरात् / स्वदेशे प्राहिणोल्लक्ष्मसेनं | जिनेश| चरित्रम् / गर्वोत्तारण पूर्वकं स्वीकर्ता लक्ष्मसेनः जैनधर्म सेवकत्वं च साक्षादागमन शक्रस्य भविता सग-१८ // 520 //
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272