________________ श्रीअमम // 520 // पीठकुठारेण निमूलयन् / स्वागस्तरं गुरुं खां प्रत्युल्लासितमकारणम् / / 28 / / हस्त्यश्वलक्षया स्वर्णकोट्या च त्वत्पदाब्जयोः। पूजां विधाय क्षमयत्येष त्वामादृतः स्वयम् / / 29 / / युग्मम् // धम्मों जयति नाऽधर्म इत्याप न मृषावचः / इति स्वमत्रिसामन्ता जल्प|न्तोऽक्षमयन्नमुम् // 30 // स्थास्याम्यतः परं देशे त्वदादेशेन पत्तिवत् / जैन धर्म करिष्ये च दर्शितप्रत्ययं खया // 31 // इत्युल्लपन्तं श्रीलक्ष्मसेनं गुरुरिव स्वयम् / देवधर्मगुरुतत्त्वान्युपदिश्य यथाविधेः॥३२।। सम्यक्त्वं ग्राहयित्वा च सूरराजोऽथ बीटकम् / दत्वा | सत्कृत्य वस्त्राद्यैः स्वदेशायादिदेश तम् // 33 / / त्रि वि०॥ विदेहाद् विहरमाणं जिनं नत्वा यशोधरम् / अत्रान्तरे सुरेन्द्रोऽपि * तत्रागाद् विस्मयोत्सुकः॥३४॥ प्रीतः सूरनृपोऽप्येनं प्रत्युद्गम्य महासनम् / अध्यास्योवाच सुदिनमहो अद्याजनिष्ट मे // 35 / / मनोरथानामपथं मत्यैर्दुःप्रापदर्शनः / स्वयमेत्य सहस्राक्षः प्रत्यक्षत्वमियाय यत् // 36 // उद्ीर्णः सर्ववेदानां प्रणवः प्रथितो यथा। | तथाद्याऽहमभृवं खद्योगतः क्ष्माभृतां धुरि ॥३७स्वर्गापवग्गी श्रीधर्मकल्पद्रोझै फले श्रुते / साक्षाद् दृष्टं तयोराद्यमद्य बद्दर्शन च्छलात् // 38 // शक्रोऽवदद् वदत्येवं यद्भवान्न तदन्यथा / परं स्वतोऽपि खामेव धन्यं मन्यामहे वयम् / / 39 / / भगवान् यशोधरोऽ| ईन् स्वयं श्लाघां तवानघाम् / यच्चके परिपच्चके सम्यक्त्वेऽतिद्रढीयसः॥४०॥ युग्मम् // स्वातिभादिव सम्यक्त्वान्मेषाम्भोबिन्दुवच्छचिः। मुक्तात्मा तेन ते जीवो मुक्तौ शुक्ताविवौच्यत // 41 // फलं श्रीधर्मकल्पद्रोमुख्यं मोक्षं भवेत्र यत् / ख लप्स्यते तद बागां धन्यं खामीक्षितुं सखे ! // 42 / / अवोचल्लक्ष्मसेनं च रे दुराशय ! संशयम् / मा कार्कीजिनधर्मस्य फले प्रत्यक्षमीक्षिते // 4 // नटानिव रक्तपटान् पितृवंशागतानपि / मुश्चेः प्रतारकान् देशादपि निर्वास्य सत्वरम् // 44 / ज्ञानेन बामहं ज्ञाता दूरतोऽपि शठाशयम् / अयं मदीयो दम्भोलिः शासिता तु तवान्तिके // 45 // प्रमाणं मे त्वदादेश इति जल्पन्तमादरात् / स्वदेशे प्राहिणोल्लक्ष्मसेनं | जिनेश| चरित्रम् / गर्वोत्तारण पूर्वकं स्वीकर्ता लक्ष्मसेनः जैनधर्म सेवकत्वं च साक्षादागमन शक्रस्य भविता सग-१८ // 520 //