Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ // 523 // त्रिज्ञानिसुरप्रभमुनिदेशना पीदद् गुरुमानम्य निजस्वामिसमीपगः // 84 / / इत्थं पीयूपवर्षिण्या वाण्या मूरिरथाख्यत / अहिकामुष्मिकश्रीणां धर्म एवादिकारणम् | // 85 / / राधावेधोपमानेन मानुष्यं प्राप्य दुर्लभम् / किं ? मुधा विषयग्रामचिन्तया नीयते बुधाः / / 86 / / मन्ये मौलिधृतच्छत्रच्छन्नो | पथदर्शनाः / कष्टमिष्टजनैः शोच्या यान्त्यधोऽधो नरेश्वराः॥८७॥ वारनारीकरोद्धृतैश्चामरैरिव ताडितः / विवेकदीपो हृत्सौधे भूभु जा क्वावतिष्ठते ? // 88 / / पालिध्वजालीवातालीलीलालोला क्षणे क्षणे / ब्रूने क्षणिकतां राज्यश्रीरिवोत्क्षिप्तदोलता / / 89 / / वाजिपुच्छा|ञ्चलैर्दन्तिकर्णतालैश्चलाचलैः / चलमेवाचलास्वाम्य साध्यते पृथिवीभुजाम् // 10 // कुम्भिकुम्भद्वयोत्तम्भकुचकुम्भभराकुलाः / अबलाः किमु ? रक्षन्ति भूपतीन् यमराक्षसान् // 91 // आदिमान्तिमयोरेतद् वाधकं पुरुषार्थयोः / साधकं मध्ययोरेव राज्यं त्याज्यं विवेकि| नाम् // 92 // निःसपत्नेन भोश्चिन्तारत्नेनेव नृजन्मना / साम्यं देवतमाराध्य मुक्तिसाम्राज्यमय॑ताम् / / 93 / / साम्य सबैकदेशाभ्यां | द्विधा प्रोक्तं जिनेश्वरैः / सवैकदेशत्यागेन कृतं सावद्यकर्मणाम् // 94 // चतुर्महाव्रती तत्र साम्यं स्यादऽनगारिणाम् / अगारिणां तु सम्यक्त्वसहिता द्वादशवती // 95 // त्रिविधेन त्रिधा तत्र विरतियतिनां भवेत् / चतुर्महाव्रती हिंसामृपास्तेयपरिग्रहात् // 96 / / अथवा | पञ्च समितिगुप्तित्रितयसंज्ञया। क्षान्त्यायेर्दशभिवयमेव नामभिरुच्यते / / 97 / / पापभीरुनिशाभुक्ति सम्यग्दृष्टिविवर्जयन् / भवत्यधि कृतो नूनमगारी व्रतपालने // 98 // हिंसानृतवचःस्तेयपरस्त्रैणपरिग्रहात् / देशतो विरतिया पश्चकाणुव्रतस्थितिः // 99 / / गुणव्रतानि *त्रीण्येव तत्राद्य दशदिग्गतौ / अबधेरनतिक्रान्तिः कृतस्य निजशक्तिः॥४००॥ प्रत्यहं क्रियते शक्त्या संख्या भोगोपभोगयोः / या | सैव कथ्यते द्वैतीयिक स्फीतं गुणवतम् / / 1 // तत्राऽज्ञातफलं मांसं मद्योदुम्बरपञ्चकम् / द्विदलं गोरसोन्मिथ नवनीतं तथा मधु | // 2 // तक्रं दधि द्वयहातीतं यन्ताकं पुष्पितौदनम् / अनन्तकार्य सन्धानं कुथितान्नं च वर्जयेत् // 3 // त्याज्यं चैतद् व्रतस्थेन खरकर्म // 523 //
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272