Book Title: Bhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Author(s): Muniratnasuri, Vijaykumudsuri
Publisher: Manivijay Ganivar Granthmala
View full book text ________________ // 517 // वचनम् | वश्यंभावीति चान्वशात् / / 70 // युग्मम् / / चक्रे तथैव सेनान्याऽर्द्धरात्रे गुप्तवृत्तिना। सूरसैन्यात्सुरेण नदीमुत्तीर्य धैर्यतः // 71 / / प्रातराकस्मिकं शूरः परिवेषं विभाव्य तम् / स्वस्याऽशंकिष्ट कष्टैकहेतुमुत्पातवन्नृपः / / 72 / / प्रत्युपन्नमतीन राज्यमूलस्तम्भानसा सद्धर्माच्चावथ / आह्वाय्य मंत्रिणः कृत्यं सामन्तादींश्च पृष्टवान् // 73 // तेऽप्यूचुर्देव देवेज्यमप्यतीत्याऽद्य वर्त्तते / शेमुषी लक्ष्मसेनस्य विरश्च-| लयितु स्याप्यगोचरे / / 74 / / सप्तांगस्यापि राज्यस्य सम्प्रत्युत्कर्षमीयुषः / बलेनानेन भूपालाश्चक्रिरे कति नाबलाः ? // 75 / / सर्व बलवतः | सूरराज *प्रति मत्रिपथ्यमिति तथ्यं वचो यतः / अकालयात्राप्यस्याऽभूत्कालयात्रेव पुष्टिकृत् / / 76|| नचेदिदमगात्कल्ये बलमस्यातिविव्हलम् / भग्न मण्डलस्य | मद्य कथं स्वस्य वेष्टनायोदयच्छत ? // 77|| युग्मम् / / धीरत्वसाहसोत्साहप्रज्ञाविकमशक्तिभिः / नवं प्रयुज्य षाड्गुण्यं विजेता दैवमप्ययम् / / 78|| तदनेन समं युद्धेऽधुना प्रत्याशमागते / युध्यते चेत्तदा सैन्यक्षये स्वस्य क्षयो ध्रुवः / / 7 / / स्वत्राणौपयिकं सम्प्रत्येतत्संश्रय एव वा / प्रतिग्रहोऽथवा पक्षपातिनो दैवतस्य ते // 80 // जितकासितया लक्ष्मसेनस्तु भवता समम् / न योद्धा सिद्धकार्यत्वात् कर्त्ताच्छादनिकामपि / / 81 / / निरुद्धवीवधासारप्रसारं कटकं तव / पिपत्स्यते क्षुधाक्रान्तं मिलिष्यत्यऽहितस्य वा // 82 / / एकश्चटकवत्ताभ्यन् व्याधस्येव रिपोर्भवान् / ततो वशे स्वयं याता मानतस्तमनाश्रयन् / / 8 / / भृत्वा निरभिमानस्तदेनं सत्वरमाश्रय / स्वस्य | क्षेमकरं देव दैवतं वा प्रसादय / / 84 // मुख्यैरमात्यैः सामन्तैस्तैरित्यभिहिते हिते। विमर्श नाटयामास राजा हस्तांगुलीभ्रमैः / / 85 / / * | प्रत्युचिवांश्च तानेवं मद्राज्यक्षेमकांक्षिभिः / युष्माभिर्युक्त एवोक्तो मंत्रोऽयं मंत्रवेदिभिः / / 86 / / किन्तु कल्पद्रुमादिभ्योऽप्यपि च. क्रित्ववैभवात् / इन्द्रत्वादपि मानुष्यजन्मकोटीभिरप्यलम् / / 87 / / दुःप्रापस्य मुक्तिलक्ष्मीपरीरम्भफलस्य च / कर्मनिर्मूलनकलालंक- // 517 // मीणक्रियस्य च / / 88 // निकलंकस्य सकलधर्मचूडामणेरहम् / कथं ? श्रीजिनधर्मस्य कलंक रोपयेऽधुना / / 89 / / कथं ? नित्यमकी
Loading... Page Navigation 1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272