SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ // 517 // वचनम् | वश्यंभावीति चान्वशात् / / 70 // युग्मम् / / चक्रे तथैव सेनान्याऽर्द्धरात्रे गुप्तवृत्तिना। सूरसैन्यात्सुरेण नदीमुत्तीर्य धैर्यतः // 71 / / प्रातराकस्मिकं शूरः परिवेषं विभाव्य तम् / स्वस्याऽशंकिष्ट कष्टैकहेतुमुत्पातवन्नृपः / / 72 / / प्रत्युपन्नमतीन राज्यमूलस्तम्भानसा सद्धर्माच्चावथ / आह्वाय्य मंत्रिणः कृत्यं सामन्तादींश्च पृष्टवान् // 73 // तेऽप्यूचुर्देव देवेज्यमप्यतीत्याऽद्य वर्त्तते / शेमुषी लक्ष्मसेनस्य विरश्च-| लयितु स्याप्यगोचरे / / 74 / / सप्तांगस्यापि राज्यस्य सम्प्रत्युत्कर्षमीयुषः / बलेनानेन भूपालाश्चक्रिरे कति नाबलाः ? // 75 / / सर्व बलवतः | सूरराज *प्रति मत्रिपथ्यमिति तथ्यं वचो यतः / अकालयात्राप्यस्याऽभूत्कालयात्रेव पुष्टिकृत् / / 76|| नचेदिदमगात्कल्ये बलमस्यातिविव्हलम् / भग्न मण्डलस्य | मद्य कथं स्वस्य वेष्टनायोदयच्छत ? // 77|| युग्मम् / / धीरत्वसाहसोत्साहप्रज्ञाविकमशक्तिभिः / नवं प्रयुज्य षाड्गुण्यं विजेता दैवमप्ययम् / / 78|| तदनेन समं युद्धेऽधुना प्रत्याशमागते / युध्यते चेत्तदा सैन्यक्षये स्वस्य क्षयो ध्रुवः / / 7 / / स्वत्राणौपयिकं सम्प्रत्येतत्संश्रय एव वा / प्रतिग्रहोऽथवा पक्षपातिनो दैवतस्य ते // 80 // जितकासितया लक्ष्मसेनस्तु भवता समम् / न योद्धा सिद्धकार्यत्वात् कर्त्ताच्छादनिकामपि / / 81 / / निरुद्धवीवधासारप्रसारं कटकं तव / पिपत्स्यते क्षुधाक्रान्तं मिलिष्यत्यऽहितस्य वा // 82 / / एकश्चटकवत्ताभ्यन् व्याधस्येव रिपोर्भवान् / ततो वशे स्वयं याता मानतस्तमनाश्रयन् / / 8 / / भृत्वा निरभिमानस्तदेनं सत्वरमाश्रय / स्वस्य | क्षेमकरं देव दैवतं वा प्रसादय / / 84 // मुख्यैरमात्यैः सामन्तैस्तैरित्यभिहिते हिते। विमर्श नाटयामास राजा हस्तांगुलीभ्रमैः / / 85 / / * | प्रत्युचिवांश्च तानेवं मद्राज्यक्षेमकांक्षिभिः / युष्माभिर्युक्त एवोक्तो मंत्रोऽयं मंत्रवेदिभिः / / 86 / / किन्तु कल्पद्रुमादिभ्योऽप्यपि च. क्रित्ववैभवात् / इन्द्रत्वादपि मानुष्यजन्मकोटीभिरप्यलम् / / 87 / / दुःप्रापस्य मुक्तिलक्ष्मीपरीरम्भफलस्य च / कर्मनिर्मूलनकलालंक- // 517 // मीणक्रियस्य च / / 88 // निकलंकस्य सकलधर्मचूडामणेरहम् / कथं ? श्रीजिनधर्मस्य कलंक रोपयेऽधुना / / 89 / / कथं ? नित्यमकी
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy