SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ जिनेश चरित्रम् / सूरराजस्य प्राणात्ययेऽपि धर्मपरावर्तन निषेधः श्रीश्रमम भातेश्च पटहं स्वस्य घोषये / मिथ्यात्वहेतोधर्मस्य संश्रयादैवतस्य वा // 10 // च० क०॥ तत्वांगीकृतधर्मस्यावश्यं प्रेत्योपकारिणः।। रक्षार्थ यान्ति चेद्राज्यप्राणास्तद्यान्तु कात्र भीः // 9 // काऽस्था ? विवेकिनां प्राणेष्वद्यश्वो वा यियासूषु / राज्ये च दुर्गतिफले // 518 // करिकर्णचलाचले / / 92 / / अभूम सार्वभौमाश्च नैककृखो वयं भवे / धर्ममहत्प्रणीतं तु नासेदिम सुदुर्लभम् / / 13 / / श्रुत्वेति कुपिताः प्रोचुर्मत्रिणः पितृमूर्तयः। राजन्न युज्यते तेऽर्हद्धर्मस्यैवं कदाग्रहः // 9 // भिन्नः किमहतो बुद्धो? बुद्धाद्वाऽहंस्ततो भ्रमः / वृथैव | | तेऽसौ स्वानर्थहेतुः केतुरिवोद्गतः // 95|| धर्मश्चेदस्ति सत्यस्ते वीतरागश्च देवता / तत्त्वां कष्टादतः स्पष्टात्त्रायतेऽधुना किमु ? / / 96 / / | राजाऽथ मन्त्रिणोऽवादीद् वादीवाऽऽक्षेपदक्षधीः / धिग् वो बुद्धाहतोः काचमण्योरिख समाशयान् / / 97 / / अस्त्येव मुक्तिकद्धम्मोऽर्हतः | सोऽपि विमुक्तिदः। तयोराराधनं पुंसामपि केवलमुक्तिदम् // 98 / / निग्रहानुग्रहौ चेत्तौ कुर्यातामहिते हिते / विरुध्यते तदाऽवश्यं मुक्त्येकमयता तयोः // 99 / / इष्टानिष्टफलोगस्तद्भक्ताभक्तयोस्तु यत् / शुभाशुभैव तन्नूनं वासना तत्र वीजति // 300 // अथो मि| थोऽश्रुक्लिन्नाक्षाः सामन्ताः सचिवा अपि / प्राहुः स्म धर्मग्रहिलो राज्यं हा नाशयन्नृपः // 1 // भवितव्यं भवत्येव यदेवमवमन्यते / अस्मान् भृतात्तवन्नव ग्रहं मुश्चति भृपतिः // 2 // ततस्तद्वचसा राजा राहुणेवातिपीडितः / क्षणं वैवर्ण्यमापन्नश्चक्रे सत्यापनामिति // 3 // अर्हन्तः सन्ति यद्याप्तास्तद्धम्मोऽस्ति शुभो यदि / सम्यक्त्वमस्ति चेद्धर्ममूलं स्वर्गापवर्गदम् // 4 // शासनानां प्रधानं चेदस्ति जैनं च* शासनम् / व्यक्तो व्यतिकरेऽमुष्मिन्नस्तु तन्महिमा ततः / / 5 / / युग्मम् / / अत्रान्तरे च सौधर्माधिपतिर्भारती भुवम् / पश्यन्नवधि| नाऽद्राक्षीच्छ्रीसूरस्य महिपतेः / 6 // परमार्हतधुर्यस्य सम्यक्त्वेऽतिदृढस्य च / लक्ष्मसेनेन तं ताथागतेनाकारणद्विषा // 7 // बलोसिक्तेन | विहितं सैन्यरोधं समन्ततः / मनःक्षोभं च सामन्तमत्रिभिर्विहितं मुहुः // 8 // त्रि. वि० / / प्राणान्तिकोपसर्गेऽपि स्थैर्य श्रीजिनशा- | सर्ग-१८ 518 //
SR No.600400
Book TitleBhavi Jineshwar Amamswami Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorMuniratnasuri, Vijaykumudsuri
PublisherManivijay Ganivar Granthmala
Publication Year1943
Total Pages272
LanguageSanskrit
ClassificationManuscript
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy