Book Title: Anusandhan 2019 01 SrNo 76
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ १२ अनुसन्धान-७६ सुसरु इत्यादि । सुगमम् । नवरं शाश्वतस्वाभाव्यात् तस्याः कुतो जन्मजरासम्भवः ? किञ्चाऽन्यासां स्त्रीणां श्वसुरादिसम्भवादस्याश्च तेषामसम्भवाद् विरोधः । किञ्चाऽत्र विरोधावभासस्य भूयस्त्वादन्यत्राऽनुक्तोऽपि सुधीभिः स्वयमभ्यूह्य इति ॥१६॥ सदल सरूप सुहामणी रे, काली अनइं कुरूप, जेणिं मोटा मोहिआ रे, भल्ल भलेरा भूप १७ सदलेत्यादि । पूर्वोक्तमहत्तरबाहल्योपेतत्वात् सुरूपा समग्रैः प्रेक्ष्यत्वात् शोभनाऽपि । कालीति लोके 'श्यामा मृद' इति प्रसिद्धिः, तथा कुरूपा - कुः पृथिव्याम् ( ) इति पृथिवीरूपा । किञ्च पङ्कबहुलादिकाण्डवत्त्वाद् वा, तेन चाग्रे वक्ष्यते । यत् “प्रकटपणइं पहिला कर्वा रे, जोज्यो नाम विचार" (कडी२०) इति तदेवेदं पदम् । तथा महान्तो महीपतयो हि महीमहेलयैव मोहिताः सन्तः क्वचित् प्राणपरित्यागप्रवणास्तत्कृते दृश्यन्त इति ॥१७॥ च्यारे वरनइ वल्लही रे, कहिइं न दिइं छेह, वर खोहलई बइठी रहइ रे, सा नारी ससनेह १८ च्यारे वरेत्यादि । घनोदधि-घनवात-तनुवाता-ऽवकाशान्तरस्वरूपरमणचतुष्कत्वनिरूपितास्ते चत्वारोऽपि तां वेष्टयित्वैव स्थिता इत्यतः किमपरं प्रियत्वम् ? शेषं सुगमम् ॥१८॥ गाम-नगर-पुर-पट्टणइं रे, सा पामीजइ सार, अटवीमां अति मोकली रे, जाणि मसाण मझारि १९ गाम-नगरेत्यादि । सर्वं स्पष्टम् । प्रतिप्राणि प्रतीयमानत्वादिति ॥१९॥ जलनिधि जलवटि संपजई रे, सोधीती सा नारि, प्रगटपणिं पहिला कां रे, जोज्यो नाम विचारि २० जलनिधीति । तत्राऽप्यब्धौ मार्गशुद्ध्यर्थं मध्येसमुद्रं प्रविश्य तत्स्थानोदरस्थलमृदमानाययन्ति नाविका इत्यतः शोधिता । तथा प्रकटेत्यर्थस्तु प्राग्व्याख्यातस्तत्तथा ॥२०॥ चोखे मइंले भोगवी रे, सा नारी बहुवार, च्यारे वर वींटी रहइं रे, तउ हुइ शिरि बहु जार २१

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156