________________
१२
अनुसन्धान-७६
सुसरु इत्यादि । सुगमम् । नवरं शाश्वतस्वाभाव्यात् तस्याः कुतो जन्मजरासम्भवः ? किञ्चाऽन्यासां स्त्रीणां श्वसुरादिसम्भवादस्याश्च तेषामसम्भवाद् विरोधः । किञ्चाऽत्र विरोधावभासस्य भूयस्त्वादन्यत्राऽनुक्तोऽपि सुधीभिः स्वयमभ्यूह्य इति ॥१६॥
सदल सरूप सुहामणी रे, काली अनइं कुरूप, जेणिं मोटा मोहिआ रे, भल्ल भलेरा भूप १७
सदलेत्यादि । पूर्वोक्तमहत्तरबाहल्योपेतत्वात् सुरूपा समग्रैः प्रेक्ष्यत्वात् शोभनाऽपि । कालीति लोके 'श्यामा मृद' इति प्रसिद्धिः, तथा कुरूपा - कुः पृथिव्याम् ( ) इति पृथिवीरूपा । किञ्च पङ्कबहुलादिकाण्डवत्त्वाद् वा, तेन चाग्रे वक्ष्यते । यत् “प्रकटपणइं पहिला कर्वा रे, जोज्यो नाम विचार" (कडी२०) इति तदेवेदं पदम् । तथा महान्तो महीपतयो हि महीमहेलयैव मोहिताः सन्तः क्वचित् प्राणपरित्यागप्रवणास्तत्कृते दृश्यन्त इति ॥१७॥
च्यारे वरनइ वल्लही रे, कहिइं न दिइं छेह, वर खोहलई बइठी रहइ रे, सा नारी ससनेह १८
च्यारे वरेत्यादि । घनोदधि-घनवात-तनुवाता-ऽवकाशान्तरस्वरूपरमणचतुष्कत्वनिरूपितास्ते चत्वारोऽपि तां वेष्टयित्वैव स्थिता इत्यतः किमपरं प्रियत्वम् ? शेषं सुगमम् ॥१८॥
गाम-नगर-पुर-पट्टणइं रे, सा पामीजइ सार, अटवीमां अति मोकली रे, जाणि मसाण मझारि १९ गाम-नगरेत्यादि । सर्वं स्पष्टम् । प्रतिप्राणि प्रतीयमानत्वादिति ॥१९॥ जलनिधि जलवटि संपजई रे, सोधीती सा नारि, प्रगटपणिं पहिला कां रे, जोज्यो नाम विचारि २०
जलनिधीति । तत्राऽप्यब्धौ मार्गशुद्ध्यर्थं मध्येसमुद्रं प्रविश्य तत्स्थानोदरस्थलमृदमानाययन्ति नाविका इत्यतः शोधिता । तथा प्रकटेत्यर्थस्तु प्राग्व्याख्यातस्तत्तथा ॥२०॥
चोखे मइंले भोगवी रे, सा नारी बहुवार, च्यारे वर वींटी रहइं रे, तउ हुइ शिरि बहु जार २१