SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ जान्युआरी- २०१९ १३ चोखे इत्यादि । सा पृथ्वीप्रमदा चोक्षैरिक्ष्वाकुवंशीयैः, म्लानीनजातिजैरपि नक्तंदिवा भुक्ता, पृथक्पृथग्भवापेक्षया बहुवारम् । तथा चतुर्भिर्घनोदध्यादिवरैर्वेष्टिताऽपि बहवो जाराः, यैः परं परं प्राप्तं तदीशं निष्काश्य बलादुपभुक्ता, ते जाराः शतसहस्रसङ्ख्यकाः शिरसि सम्भाव्यन्त इति ॥२१॥ तउहइं पणि सा जाणीइं रे, सुकुलीणी संसारि, तेहनी आस घणा करइं रे, पामइ कोइ किहवारि २२ तउहई इत्यादि । एवंविधजारनरभुक्तापि सुकुलीनेव सुकुलीना, तत्त्वतस्तु अत्यर्थं 'कु' इति शब्दे लीना । तथा नां(तां) चेहन्ते बहवोऽपि, परं कश्चिदेव भाग्यवानवाप्नोति क्वापीति ॥२२॥ जे नर ए नारी मल्या रे, मोह्या मूढ अपाण, ते नर भव-कादवि कल्या रे, नवि पांमइ निर्वाणि २३ जे नरेत्यादि । ये नरा एतस्यां पृथिव्यां पत्न्यामासक्तास्ते मोहमूढा भवपङ्क एव मग्नाः सन्तोऽपरित्यक्तपरिग्रहा निर्वाणं - मोक्षं न प्राप्नुवन्तीति ॥२३॥ जे नर मन संवर करी रे, ए नारि परिहार, तिकरण जोगिं जोगवई रे, ते गिरूआ अणगार २४ जे नर मनेत्यादि । ये पुनः स्वं मनः संवृत्य स्वल्पारम्भाः परिहतपरिग्रहा एतस्या महीमहिलायाः परिहारं कुर्वन्ति, त एव संवरवन्तस्त्रिकरणशुद्धा अनगारा भावितात्मानः संयताः साधवः स्युरिति ॥२४॥ एहवा श्रीगुरु सेवइं रे, विजयसेण(न) गणधार, नाम जपंता जेहनुं रे, कमलविजय जयकार २५ एहवा श्रीगुरु इत्यादि । एवं व्यावर्णितस्वरूपाः सुविहिताः स्वतः साधवोऽपि साधुपतयोऽस्मद्गुरवः श्रीहीरविजयसूरीश्वरपट्टपद्मबन्धवः साहिश्रीमदकब्बरनृपप्रदत्तसवाईजगद्गुरुबिरुदधारका भट्टारकाः श्रीविजयसेनसूरिवराः सेव्यन्ते। येषां नाम स्मरतां सताम्, कं - सुखमलन्ति धारयन्ति ते कमलाः तात्त्विकसन्तोषिणः, तेषां स्व-परदेशप्राप्यविजयजयकारकं भवन्तीति समासार्थः । परं विस्तरार्थस्तु प्रज्ञापनोपाङ्ग-विवाहप्रज्ञप्ति-प्रवचनसारोद्धार-सङ्ग्रहिण्या
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy