SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जान्युआरी- २०१९ पांच गुणो इत्यादि । षोडशसहस्रयोजनबाहल्यस्य प्रथमस्य खरकाण्डस्यापेक्षया तृतीयः पुत्रो ह्याबहुलकाण्डलक्षणः, स चाऽशीतिसहस्रयोजनबाहल्यप्रमाणः, सुतरां पञ्चगुण एवेत्यमीषां लिङ्गनिरूपणे रूपेण लिङ्गतो नपुंसकत्वं स्पष्टम् ॥१३॥ बेटा तीनइं माहिलो रे, जे पहिलो गुणवंत, दस बि च्यार तस छोरडां रे, सघला सरिखां संत १४ बेटा तीनइं इत्यादि । अत्र रत्नप्रभाया रमणीत्वेन चिन्तिताया भर्तृचतुष्कवृतायाः खरकाण्ड[-ण्डादि]त्रयाणां पुत्रत्वेन परिकल्पितानां मध्ये प्रथमः पुत्रः खरकाण्डरूपो यो षोडशप्रकारप्रभिन्नः तद्-तदद्भुतरत्नकाण्डादिगुणसन्दभितत्वाद् गुणवान् सिद्धः । तस्य च दश-द्वय-चत्वारीति क्रमगणनया षोडशसङ्ख्याकाः सुता रत्नकाण्डादयः । ते च प्रथमं रत्नकाण्डम्, द्वितीयं वज्रकाण्डम्, तृतीयं वैडूर्यकाण्डम्, चतुर्थं लोहिताक्षकाण्डम्, पञ्चमं मसारगल्लकाण्डम्, षष्टं हंसगर्भकाण्डम्, सप्तमं पुलककाण्डम्, अष्टमं सौगन्धिककाण्डम्, नवमं ज्योतीरसकाण्डम्, दशममञ्जनकाण्डम्, एकादशमञ्जनपुलककाण्डम्, द्वादशं रजतकाण्डम्, त्रयोदशं जातरूपकाण्डम, चतुर्दशं मरकतकाण्डम्, पञ्चदशं स्फटिककाण्डम्, षोडशं रिष्टकाण्डम् । इत्येते सर्वेऽपि तस्याः पौत्रत्वेन भावितत्वात् पौत्राः सर्वेऽपि सदृशाः । सहस्र-सहस्रयोजनबाहल्यस्य तुल्यत्वात् समीचीनत्वं रत्नगुणगौरवत्वाद्, नपुंसकत्वं च तथालिङ्गव्यपदेशादिति ॥१४॥ ओढण पहिरण तस नहीं रे, नागी निरखी तेह, तउ ही पणि लाजइं नहीं रे, कुलवंती परि जेह १५ ओढणेत्यादि । तस्याः प्रावरणपरिधानपरिहीणत्वाद् नग्नेव नग्ना निरीक्षिताऽपि न लज्जते, कुलवती च । यथा किल लोके सकलालङ्कारांऽशुकसंवृता कुलवधून लज्जते, तथेयमपि । तथाऽर्थान्तरम्, 'कुः पृथिव्याम्' [इति शब्दं] लपन्ती तथा कु-कुत्सितं लपन्ती काचिद् भाण्डादिचेष्टां कुर्वाणा हीनः जातिका (हीनजातिका) स्त्रीर्न लज्जते, तथैवेयं वेति ॥१५॥ सुसरुनइं सासू नही रे, माय बाप नहि तास, भाई भोजाई नही रे, जन्म जरा नवि जास १६
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy