SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ १० अनुसन्धान-७६ काण्डरूपस्वरूपत्वादिति ॥९॥ मोटो वर छोटु घणुं रे, प्रथम वडेरु जेह, नारीथी पणि पातलो रे, नारीथी पणि नान्हडउं रे, पुहुतउ नारी छेह १० मोटो वरेत्यादि । अत्र प्राथम्येन परिकल्पितस्य घनोदधेर्वरत्वेन कथितस्य प्राथम्यात् - प्राधान्याद्, वृद्धस्य - विंशतिसहस्रयोजनबाहल्यस्य रत्नप्रभाया अशीतिसहस्राभ्यधिकलक्षयोजनबाहल्यायाः सकाशाद् हीनत्वं स्पष्टम्, परं स नार्या रसायाश्चरमान्तप्राप्त इति ॥१०॥ बीजा तीन सरीसडा रे, त्रिणिमांहि पणि जाणि, जेह जेहथी पाछिलो रे, ते पुखतो परिमाणि ११ बीजा तीनेत्यादि । अन्ये त्रयो वरा घनवात-तनुवाता-ऽवकाशान्तरलक्षणाः सर्वेऽपि बाहल्यतोऽसङ्ख्येययोजनसहस्रप्रमाणाः, तेन सदृशाः, परं परस्परं यो यस्मात् पाश्चात्त्यः स पूर्वस्मादधिकाधिकतरासङ्ख्येयत्वसङ्कलित इति वक्तव्यम् ॥११॥ __इति वरत्वेन कल्पितानां घनोदधि-घनवात-तनुवातानां पुंलिङ्गानां नपुंसकलिङ्गस्याऽवकाशात(न्त)रस्यापीति चतुर्णां वराणां सामान्यतः स्वरूपं निरूप्य पुत्रत्वेनोक्तानां खरकाण्डादीनां स्वरूपं बिभणिषुराह - बेटो पहिलेरु वडो रे, नान्हडिउ कहिवाय, बीजो पांच गुणो भण्यो रे, ऊपरि अधिक सवाय १२ बेटो पहिलेरु इत्यादि । स्त्रीरूपत्वेन कल्पिताया रत्नप्रभायाः पुत्रत्वेनोक्तानां खरकाण्डादीनां मध्ये प्रथमस्य खरकाण्डस्य षोडशसहस्रयोजनबाहल्यस्य, चतुरशीतिसहस्रयोजनबाहल्यस्य पङ्कबहुलकाण्डस्य चाऽशीतिसहस्रयोजनबाहल्यस्याऽप्बहुलकाण्डस्यापि सकाशाल्लघुत्वं सुगममेवेति । अथ द्वितीयः पुत्रः पङ्कबहुलकाण्डरूपः, स च प्रथमापेक्षया सपादपञ्चगुण एव, चतुरशीतिसहस्रयोजनप्रमाणबाहल्योपेतत्वादिति ॥१२॥ पांच गुणो पहिला थकी रे, त्रीजो ते पणि होइ, एहवा ए त्रिणि छोरडा रे, जाति नपुंसक जोइ १३
SR No.520578
Book TitleAnusandhan 2019 01 SrNo 76
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2019
Total Pages156
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy