Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ३९
॥२४॥
कालिअमेहलिथेरं आणंदरक्खिअं तइअं (?) । तह कासवयं वंदे पासावच्चिज्जमुणिपवरं ॥२३।। सिरिओ..... राया निक्खंतो पालिऊण वरचरणं । सव्वटुं जो पत्तो रायरिसिं तं च वंदामि वीरस्स इंदभूइं तहग्गिभूअं च वाउभूई च । मुणिव विउत्त-सुहम्मे मंडिअ-मोरीसुए वंदे ॥२५।। वंदे अकंपिअं पुण गणहारि अयलभायरं चेव । मेअज्जं च पभासं वीरस्स[य] सव्वमुणिवंसं ॥२६।। वीरजिणपुव्वपिअरो देवाणंदा य उसभदत्तो अ। सिद्धिसुहं संपत्ते तेसिं वंदामि तिविहेणं ॥२७॥ वरकुंडमुणिं दुमुहं, नर्मि च वंदामि निग्गई(इं) सुगई । पत्तेअबुद्धमुणिणो पसन्नचंदं च रायरिसिं ॥२८|| वंदे वक्कलचीरिं अइमुत्तरिसिं[चाखुड्डगं कुमरं । अज्जुणमालागारं लोहज्ज दढप्पहारिं च ॥२९॥ वंदामि कूरगडुअं चउरो खवगे अ तावसे मुणिणो । गोअमदंसणबुद्धे दसपंचसए अ वंदामि वंदे सिवरायरिसिं दसन्नभदं च नंदिसेणमुणिं । मेअज्जमिलापुत्तं चिलाइपुत्तं नमसामि
॥३१।। वंदामि मिआपुत्तं बहुपिंडिअ इंदनागकेवलिणं । जाइसरं धम्मरुइं तेअलिपुत्तं सुबुद्धिं च जिअसत्तुं पडिबुद्धं सुबुद्धिवयणेण जं च तं वंदे । पडिमादसणबुद्धं तं वंदे अद्दकुमरं च ॥३३॥ पेढालपुत्तयं तह वंदे अ सुदंसणं महासत्तं । गंगेअं जिणपालय धम्मरुइं पत्तसव्वटुं जिणदेवं कपिलमुणिं इसुआरनिवाइसाहुछक्कं च । संजयरायरिसिं नम-खत्तिअमुणिवं च हरिकेसि ॥३५।।
॥३०॥
॥३२॥
॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106