Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ 14 अनुसन्धान ३९ अव० अव० अव० युह्मातिसे वि तेवे 'अपुरवसुरपातपे 'सुतय्येव । कीरति नो येन रती से कथं वपते सुकतबीजं ? ॥१५॥ १. युष्मादृशेऽपि देवे । २. अपूर्वसुरपादपे । ३. सदैव । ४. येन न क्रियते रतिः । ५. स कथं वपते. सुकृतबीजम् ? ॥ नत्थून तुरितरिपुनो भगवं ! चि(ति?)ढे तुमंमि मलरूपा । विलसिरपमतच्छीजल-पेंक्खालितगा इवाऽपगता ॥१६॥पैशाची ॥ १. नंष्ट्वा । २. दुरितरिपवः । ३. भगवन् ! दृष्टे त्वयि मलरूपाः । ४. विलसन्ति च तानि प्रमाता/दाक्षिजलानि च, तैः । ५. प्रक्षालितगा इवाऽपगताः, भवद्दर्शनेऽपि पापानि प्रणष्टानीत्यर्थः ॥ काठं सिनेहेफलिता तुह वदनं सेवते रैमा अनखं । हातून पंकुरकुनं पोमं(म्म) सँकलंकमपि च विधुं ॥१७॥ १. गाढम् । २. स्नेहभरिता । ३. तव [वदनम् । ४. लक्ष्मी अनघं-निर्दोष सेवते । ५. किं कृत्वा?-इत्याह - हातून = हित्वा । ६. किं ? -- भङ्गरगुणं = विनश्वरस्वभावं पद्मम् । ७. सकलङ्कमपि च विधुं = चन्द्रम् ।। चलथलमंडलपटिमा चिकुराली शोफते तवंऽशयुके । चलनसिरितितसथेनूचरनाय तंतव्व नवतुव्वा ॥१८॥ १. जलधरमण्डलप्रतिमा = जलदश्यामेत्यर्थः । २. चिकुराः केशास्तेषामाली श्रेणी । ३. शोफते = शोभते । ४. तवांऽसयुगे = स्कन्धयुगले । ५. इवोत्प्रेक्ष्यते, तता विस्तीर्णा, नवा = सपल्लवा, अतिहरितत्वेन नीता दूर्वा । ६. कस्मै ?, चरणश्रीरूपा या त्रिदशधेनुः = चरित्रलक्ष्मीरूपा या कामधेनुः, तस्याश्चरणायाऽऽहरणायेत्यर्थः ।। तुच्छंसकिलितटे फुलति नवखनालि ब्व मंचुकचलाची । गतरच-कपोलतलरुचि-फासुरसोदामिनीतामा ॥१९॥ १. तवांऽसगिरितटे । २. नवा-सजला [स्फुरति]=गर्जती(ति) या घनालिः =मेघपटलीस्तद्वत्( ० पटली, तद्वत्) । ३. म ः (मञ्जव:) कचा = वालास्तेषां राजी श्रेणिः । ४. गतरज:कपोलतलरुचिभास्वरा सौदामनीदाम = विद्युन्माला यस्यां सा ॥१९॥ अव० अव० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106