Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 94
________________ अप्रिल-२००७ वसन्तेऽप्यायाते गलदवधिरेष प्रियतमः, समायातो नेति स्फुटितहृदया सा यदि मृतां । तदा किं हर्येण ध्रुवमथ यदा सा न च मृता, । तदाप्यस्नेहायां कृतमिह गृहेणेति वलितः ॥९१।। पौरा रदानेव पुर:सराणा -मालोकयामासुरिभेश्वराणाम् । नाङ्गानि कस्माद् ददृशुः कदाचित्, किं चात्र चित्रं वद कोविदाशु ॥९२।। विसृत्वरों राजपथे निशायां, बंहीयर्सी संतमसेन नागाः । लक्षत्वमेते न गताः सदृक्त्वाद्दन्तास्तु दीप्ति दधुरुज्ज्वलत्वात् ॥९३।। जग्धं समायातमपि स्वधान्यं, न त्रासयामेणगणं बभूवुः । केदारगोप्यः कथमेष चापि, नाऽऽदात् क्षुधात्र्तोऽपि हि शालिसस्यम् ॥९४|| केदारगोपी कलगानमग्ना, जक्षुः कुरङ्गा न हि शालिसस्यम् । ता अप्यतोप्यऽक्षिदिदृक्षयापि, न त्रासयामेणगणं बभूवुः ॥९५॥ कश्चिद्गतः काञ्चनमेव लातुं, कृत्वाऽपि वित्तं निजहस्तमध्ये । बध्वा रजःपोट्टलिकां स गेहे, समागतः किं वद चित्रमेतत् ॥१६॥ वित्तं कराव्यग्रतयाऽस्य मार्गे, पपात धूलीपिहिते ततः सः । तत्रत्यधूलीपटलं प्रमील्य, तच्छोधनायाशु गृहं निनाय ॥९७|| तनुसुतनुरिरंसुः कामधामोज्ज्वलश्री रुषसि गृहवनान्तर्गन्तुकामाप्यवश्यम् । अनुवलति ततः स्म व्यग्रकेशाकुलाक्षी, सचकितमिति कस्माच्चिन्त्यमेतद् वदाशु ॥९८॥ गृहवनमुपयाति यावदेषा, भ्रमरगणोऽभिमुखं दधावं तस्याः । वदनसुरभितानुबद्धलोभः, प्रतिवलति स्म ततो झटित्यमुष्मात् ॥१९॥ १. अ. मुई तस सनेही गई रही तउ तुट्टउ नेह । जिणि परि तिणि परि धण गई वरसि सुहावा मेह । २. ब. प्रतौ तथाप्यस्नेहायामिति पाठः । ३. ब. अलं । ४. ब. अग्रे गच्छतां । ५. अ. ब. प्रसरणशीलो । ६. ब. प्रचुरेण । ७. ब. सवर्णत्वात् । ८. ब. भक्षयामासुः । ९. ब. संवृत्तं पिहितं छन्नं । १०. ब. क्रीडितुकामाः । ११. ब व्यस्त इति इति वा । १२. सन्मुखं जगाम । १३. अ. वनात्; ब. अस्मात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106