Book Title: Anusandhan 2007 04 SrNo 39
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 17
________________ अनुसन्धान ३९ अव० अव० अव० अव० कस्तव 'मितिद्विषोऽलं वदितुं परितो गुणान् गुरुनिभोऽपि । चुलुकैः प्रमिमासति वा क इव जलं चरमनीरनिधेः ॥२॥ १. मानवैरिणः =प्रमाणरहितानित्यर्थः ॥ तदपि त्वद्भक्तिरस-प्रतरलितो. वच्मि तावकगुणाणुम् । र्चापलनुन्नोऽस्फर स्फु )टमपि लपञ् शिशुर्वा निरपवादः ॥३॥ १. चापलप्रेरितः । २. भवति [इति शेषः]॥ ज्ञानप्रदीपजमिव स्निग्धाञ्जनमुपैहितं चरणलक्ष्या । सद्ध्यानदृगञ्जितये चिकुरचयस्तेऽसयो रुरुचे ॥४॥ संस्कृत भाषा॥ १. ढौकितम् || तमकसिणसप्पखयमोर ! मोरउल्लाह ते 'किलिमंति । तुह सासणा 'पिधं जे कुणंति विविहे तवकिलेसे ॥५॥ १. मोरउल्ला मुधार्थे । २. ते क्लाम्यन्ति । ३. पिधं = पृथक् ॥ तज्जिअ कल्लाणसिरिं देवं कल्लाणसिरिविलासगिहं । तुह वंदे देहमहं विलसिरमोहं पि हयमोहं ॥६॥ १. कल्याणं = स्वर्णम् । २. मोहं पि = मयूखमपि ॥ तुह मुहरण्णा सयला-रविंदलच्छीमरट्टफुसणेणं । जं विजिओ हिमरस्सी निअकंती( ति )निवि( व )हसुहडेहिं ॥७॥ १. तव मुखचन्द्रेण । २. मरट्टो देशीभाषयाऽहङ्कारः ॥ असई तमभिभवभरं सहिउं सहिउं पहू ! ससंको सो । दुग्गं खु रयइ घणपरिहिदंभओ परिनिसेहट्ठा ॥८॥ युग्मम् ॥प्राकृतम् ॥ १. असई-तं पूर्वगाथोक्तमभिभवभरं स्मृत्वा हे प्रभो ! । २. शशाङ्कः । ३. परिनिषेधार्थं = स्वारिमुखचन्द्रनिवारणाय, अन्योऽपि यः सशङ्को भवति स दुर्गं रचयति ॥ तुह शुस्तिदभावस्तं गदपत्रे 'शमयपथमवञ्जते । चिणकुमदलश्कशवशे मिश्चदिस्टी पदेदि भवे ॥९॥ १. तव स्वस्तिदभावस्थम् । २. गतप्रज्ञः । ३. समयपथमव्रजन् । ४. जितकुमतराक्षसवशो । ५. मिथ्यादृष्टिः पतति भवे ॥ अव० अव० अव० अव० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106