SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३९ ॥२४॥ कालिअमेहलिथेरं आणंदरक्खिअं तइअं (?) । तह कासवयं वंदे पासावच्चिज्जमुणिपवरं ॥२३।। सिरिओ..... राया निक्खंतो पालिऊण वरचरणं । सव्वटुं जो पत्तो रायरिसिं तं च वंदामि वीरस्स इंदभूइं तहग्गिभूअं च वाउभूई च । मुणिव विउत्त-सुहम्मे मंडिअ-मोरीसुए वंदे ॥२५।। वंदे अकंपिअं पुण गणहारि अयलभायरं चेव । मेअज्जं च पभासं वीरस्स[य] सव्वमुणिवंसं ॥२६।। वीरजिणपुव्वपिअरो देवाणंदा य उसभदत्तो अ। सिद्धिसुहं संपत्ते तेसिं वंदामि तिविहेणं ॥२७॥ वरकुंडमुणिं दुमुहं, नर्मि च वंदामि निग्गई(इं) सुगई । पत्तेअबुद्धमुणिणो पसन्नचंदं च रायरिसिं ॥२८|| वंदे वक्कलचीरिं अइमुत्तरिसिं[चाखुड्डगं कुमरं । अज्जुणमालागारं लोहज्ज दढप्पहारिं च ॥२९॥ वंदामि कूरगडुअं चउरो खवगे अ तावसे मुणिणो । गोअमदंसणबुद्धे दसपंचसए अ वंदामि वंदे सिवरायरिसिं दसन्नभदं च नंदिसेणमुणिं । मेअज्जमिलापुत्तं चिलाइपुत्तं नमसामि ॥३१।। वंदामि मिआपुत्तं बहुपिंडिअ इंदनागकेवलिणं । जाइसरं धम्मरुइं तेअलिपुत्तं सुबुद्धिं च जिअसत्तुं पडिबुद्धं सुबुद्धिवयणेण जं च तं वंदे । पडिमादसणबुद्धं तं वंदे अद्दकुमरं च ॥३३॥ पेढालपुत्तयं तह वंदे अ सुदंसणं महासत्तं । गंगेअं जिणपालय धम्मरुइं पत्तसव्वटुं जिणदेवं कपिलमुणिं इसुआरनिवाइसाहुछक्कं च । संजयरायरिसिं नम-खत्तिअमुणिवं च हरिकेसि ॥३५।। ॥३०॥ ॥३२॥ ॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy