SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ अप्रिल-२००७ ॥४१॥ वंदे सीलयसूरिं तह तस्स य भाइणिज्जकेवलिणो । वंदे सुबाहुकुमरं तयव्व तह नव य वरमुणिणो ॥३६॥ रोहं च पिंगलमुणिं खंधगमवि तीसयं च कुरुदत्तं । अभयकुमारमुणिदं मेहकुमारं च वंदामि ॥३७॥ वंदे हल्लविहल्लं साहुं सव्वाणुभूइनक्खत्ते । सीहं अणगारं तह धन्नमुणिं सालिभदं च ॥३८|| चंपाउ वीअभए गंतुं वीरेण दिक्खिओ जो उ । वंदे परमपयत्थं उदायणं चरमरायरिसिं ॥३९॥ वंदे जंबूसामिं पभवं सिज्जंभवं च जसभदं । संभूअविजय(यं) भद्द-बाहु सुअकेवलाभोगं ॥४०॥ एगं गुहाइ हरिणो बीअं दिट्ठि(ट्ठी)विसस्स सप्पस्स ।। तइअं च कूवफलए कोसघरे थूलभदं च ॥४१॥ चउरो सीसे सिरिभद्दबाहुणो चऊहिं रयणिजामेहिं । रायगिहे सीएणं निअकज्जकरे नमसामि ॥४२॥ संपङ्गुरुं सुहत्थि अज्जमहागिरिगणिं च वंदामि । पन्नवणासामेज्जं वंदे अ अवंतिसुकुमालं ॥४३॥ वंदे कालिगसूरिं अज्जसमुदं च सीहगिरिसूरिं । धणगिरि समिअं वयरं वंदे तह अरिहदिन्नगुरुं ॥४४|| वंदामि वयरसेणि(ण) दुब्बलिआपूसमित्तआयरिअं । सूरिं च अज्जरक्खिअ वंज्झं तह खंदिलायरिअं ॥४५।। देवड्डिखमासमणा-दिअ मुणिगुणगणेहिं जे गणिणो । वंदे तवाधण]धणिणो जिणसासणभूसणे मुणिणो ॥४६।। "पुक्खरवरदीवड्ढे धायइसंडे अ जंबुदीवे अ । भरहेरवयविदेहे धम्माइगरे नमसामि" उस्सप्पिणीइ चरिमं दुप्पसहगणहरं च वंदामि । एए अन्ने अ तहा चंदणबालाइ समणीओ ॥४८।। ॥४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520539
Book TitleAnusandhan 2007 04 SrNo 39
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2007
Total Pages106
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy