Book Title: Amrutvimal Charitram Author(s): Shantivimal Publisher: Amrut Himmat Granthmala View full book textPage 6
________________ दोपश्रवणे बधिरता परदोपकथने भूकता परखनितास्पर्शने जडता परसुन्दरीरूपदर्शनेऽन्यता सज्जनेष्वादरत्वं अमृत मतिषु पूज्यत्वं वाल्मल्यं सावनिकेषु गोखता गुणिपुनिरभिमानिता पितृभक्तो सबीडता च नीचकायेंषु उत्सा हता च प्रशस्तकायेंषु चाभूत् // यस्योपकंठे यमस्वसुःसानिध्यं वर्तते सर्वदा, यस्याःस्रोतो वारुणीपानमदमत्तस्य / / - हलधरस्य स्कंधदेशात् सस्तमुत्तरीयमिव प्रावृण्मेघश्यामलिताविलगितमाकाशमिव प्रतिभाति // मरकतमणि बद्धसोपाना पानीयपिपासासमागतानेकपक्षिवृन्दजुष्टा चूताशोकजम्बन्लान्यग्रोधादिवृक्षपरिवृता पादपोपरि निविष्टनानाविहगनादैः श्रमोदन्यावारणाय पान्थजनतामाह्वयतीव राजीवराजिविराजितशब्दायमानमधुकरR. मुखेन प्राचीननरेशानां यशोगानं कुर्वतीव यमुनानदी यस्य संनिधौ वर्तते तस्येन्द्रप्रस्थस्य भूगिः पुरा | पुरातनपांडवकौरवाणां समये पाण्डवराजधानी बभूव / तदनंतरं पातशाहिराज्यमासीत् , यत्र पातशाहीनामप्यवर्णनीया सम्राट्तासीत् / वैभवधनसमृद्धिरपि देवानामप्यवर्णनीयाजनिष्ट / तत्समये यवनसत्तासंपादकआर्यधर्ममान्यशीलः पातशाहिरक्कवरो राज्यधुरामुवाह, येन भिन्नभिन्नधर्मावलंविभिः स्वमतप्रदर्शनपण्डितैः स्वमतमान्यपदार्थविवेककर्तृकैरनेककोविदेरार्यधर्मःसमभ्यसितश्चक्रे // एकदा जिनधर्मोक्तपदार्थतत्त्वविवेक्ता प्रिवर्तकोऽनेकपापकर्मनक्रादियाद परिपूर्णभववारिधादश पपल्यापारPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60