Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 14
________________ अनयोर्दपत्योर्वीतरागभगवति भक्तिभावना दृढा समजायत। अनया प्रणालिकया श्रेष्ठी स्वात्मानमानंदितं मेने गार्हस्थ्यसाफल्यं च / यदा स आपणाद्गृहमाजगाम तदा स्वीयतेजस्विनं बालमंके निधाय निवातकमलस्तिमितेनवः पापश्यन कपोले तस्य चुचुम्य। शिशुरप्यमरचन्द्रोऽजातदन्तमुखेन हास्यं कृत्वा जननीजनकयोर्मनसोसुंदं नतान। गार्हस्थ्येऽयमेव परमो लाभो गृहिणां यद्धपेण पुत्रमुखावलोकनं क्रियते दंपतीभ्याम् / तदा वीरसेनश्रेष्ठीन्द्रप्रस्थनगरे जैनसमुदाये धनादिवैभवेनाग्रगण्योऽभवत् सुखभाक् च / स्वान्तशान्तिकरणसमर्थेनादरवन्द्र जन्मना बहुशः सुखमनुवभूव श्रेष्ठी। पादरजःपावितानेकप्रदेशा जैनसाधयो यदा यदेन्द्रप्रस्थं समायान्तिनदा लदास श्रद्धाभावितान्तःकरणो भूत्वा मुन्यागमनश्रवणेन हर्पितमनाः सद्य एव सर्वाणि कार्याणि शिशुच्य वन्दनाथे गछति, तान् प्रासुकानजलादिदानेन प्रत्यलाभयच्छ्रेष्ठी / मुनीनामपि यानि यानि पनि कार्योपयोगीनि भवेयुस्तानि तानि सर्वाणि प्रदाय तेषां मनांसि प्रसन्नीकृतवान् सः / एवं प्रत्यहं भायात्यकरणेन पुण्यं परलोकपाथेयं चिकाय वणिग् / अन्यानपि शैत्योपमर्दितान दीनजनानवलोक्य - जातपोवीरसेन श्रेष्ठी तेभ्यो वस्त्रजलान्नादि प्रदायतेपामपि कष्टं निवारयामास / तस्मिन समये वीरसेनश्रेष्ठिन औदाय वर्णभावना च नगरे विशेषतो वृद्धि प्राप्ता. यां दृष्ट्वा जना आर्द्रचित्ताः ममजायन्त। केचन तस्य पथा सयपत्र

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60