SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ अनयोर्दपत्योर्वीतरागभगवति भक्तिभावना दृढा समजायत। अनया प्रणालिकया श्रेष्ठी स्वात्मानमानंदितं मेने गार्हस्थ्यसाफल्यं च / यदा स आपणाद्गृहमाजगाम तदा स्वीयतेजस्विनं बालमंके निधाय निवातकमलस्तिमितेनवः पापश्यन कपोले तस्य चुचुम्य। शिशुरप्यमरचन्द्रोऽजातदन्तमुखेन हास्यं कृत्वा जननीजनकयोर्मनसोसुंदं नतान। गार्हस्थ्येऽयमेव परमो लाभो गृहिणां यद्धपेण पुत्रमुखावलोकनं क्रियते दंपतीभ्याम् / तदा वीरसेनश्रेष्ठीन्द्रप्रस्थनगरे जैनसमुदाये धनादिवैभवेनाग्रगण्योऽभवत् सुखभाक् च / स्वान्तशान्तिकरणसमर्थेनादरवन्द्र जन्मना बहुशः सुखमनुवभूव श्रेष्ठी। पादरजःपावितानेकप्रदेशा जैनसाधयो यदा यदेन्द्रप्रस्थं समायान्तिनदा लदास श्रद्धाभावितान्तःकरणो भूत्वा मुन्यागमनश्रवणेन हर्पितमनाः सद्य एव सर्वाणि कार्याणि शिशुच्य वन्दनाथे गछति, तान् प्रासुकानजलादिदानेन प्रत्यलाभयच्छ्रेष्ठी / मुनीनामपि यानि यानि पनि कार्योपयोगीनि भवेयुस्तानि तानि सर्वाणि प्रदाय तेषां मनांसि प्रसन्नीकृतवान् सः / एवं प्रत्यहं भायात्यकरणेन पुण्यं परलोकपाथेयं चिकाय वणिग् / अन्यानपि शैत्योपमर्दितान दीनजनानवलोक्य - जातपोवीरसेन श्रेष्ठी तेभ्यो वस्त्रजलान्नादि प्रदायतेपामपि कष्टं निवारयामास / तस्मिन समये वीरसेनश्रेष्ठिन औदाय वर्णभावना च नगरे विशेषतो वृद्धि प्राप्ता. यां दृष्ट्वा जना आर्द्रचित्ताः ममजायन्त। केचन तस्य पथा सयपत्र
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy