Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ तेन धर्मभावनां भावयता पितुः पवित्राचरणेन पथा प्रचलता वाणिज्यं कुर्वता स्वपूर्वोक्तनित्यकर्माणि र परलोकगतस्य पितुः शान्त्यर्थ जातुचिदपि न विसस्मिरे / यथ वाणिज्ये मनोरुचिः शैथिल्यं प्राप्ता स्वनगर समागतसाधुजनानां मुखाजनिर्गतपरमवैराग्यवचांसि निशम्य प्रत्यहममरचन्द्रस्य चित्तं रंभात्वग्वदसारं | संसारं भावयतो निर्विवेद / आत्मकल्याणाय च तस्य श्रमणधर्मजिघृक्षा समजायत, तेन तथाविधशुभभावनया स्ववाणिज्यमपि शनैः शनैः समाप्ति नीतम् / अनेनैव व्यवहारेण नगरवणिग्जनेषु विविधजनश्रुतिरभवत् / परं च तं जनापवादं मनस्यगणयता तेन स्वापणस्य सर्वामपि योग्यां व्यवस्था निर्ममे। ततोऽमरचन्द्रः . स्वभ्रात्रा शकुनराजेन सह संसारमृगतृष्णकाजलपिपासावारणाय योग्यतां प्रापकाय साधुगुणविशिष्टसद्गुर्वन्वे षणाय च पारलौकिकाभ्युदयाय स्वनगराच शुभं मुहर्तमवलोक्य गुर्जरदेशस्थितराजनगरगमनाय निर्ययौ। र स्वगृहाइ धूमशकटनिर्गमनसमयमालोक्याग्निशकटगृहमागत्य स मूल्यं दत्त्वा राजनगरगमनपर्यन्तं प्रमाणपत्रं गृहीतवान् / ततो हस्तिनापुरसकाशात् कृशानुरथः समागतः, सायंसंध्यासमयश्चाभूत् / यथा लोके नवीना कन्या सभाग्योदयेन प्राप्तं वरं वरीतुं स्वशरीरपरिहितसर्व विभूपणशोभिता मातृगृहं प्राप्य मुदिता - भवेत्तथा संध्यारुणिताकाशभागवस्त्रेण स्वीयं शरीरं भूपयित्वा तारकागणैः सहोदयं यान्तं रोहिणीरमणं

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60