Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 34
________________ महती प्रतिष्ठाऽऽसीत् / तस्य पीयूपवर्षिणी संसारतापोपशमनी भव्यजनोबोधनदक्षां गिरं श्रुत्वा तत्स्था बहवो जना गणिवर्ये प्रमाविर्भावमातेनिरे। एकस्मिन् ममये गणिवों जनसदमि जनशान्तिकर्तृ व्याख्यानपरि- मुपाश्रयमध्ये चकार. तब्यणाय बहवः पौरजनाः संमिलितास्तव्याख्यानं यदा समातिमगच्छत्तदा नि खिलाः श्रोतारो जनाः काशी विशीर्णा बभूवुः / केवलममरचन्द्रः स्वभ्रात्रा सह तत्र निषण्णोऽभवत् / / सर्वजनविशीर्णनानन्तरं तो दो भ्रातरावेव गणिवर्यस्य दृष्टिपथं गतौ / तौ दृष्ट्वा तयोः शुभसंकल्पं दृढ़वैराग्यं चाकलय्य सर्ववस्तुनिःस्पृहो गुरुः “अस्ति किंचित्कार्य” मित्यपृच्छत् / तदा तत्प्रतिवचनेऽमरचन्द्र ऊचे-तत्र भवतां पीयूपवर्पिण्या वाचया चरितेन चावयोमनः परमं संतोषं प्राप्तम् . तत्रभवतो दीक्षाग्रहणलालसा नौ वर्ततेऽतो भवमोचिनी दीक्षा देहीति तस्यामृतकल्पानि वांसि श्रुत्वा गुरुस्तयोईडतां परीक्ष्य : सर्वसंघस्य सुमतिं गृहीत्या शुभं मुहर्तदिवसमवलोक्याष्टाहिकामहं कारयित्वोत्सवान्ते विक्रमसमयातीतवस्वेकनिध्यकमिते वर्षे मार्गशीर्षमासे शुद्ध पक्षे तृतीयातियो विधिपूर्वकं वादिननादपूर्वकं ताभ्यां पारिवाज्यं विततार गुरुस्तयोर्मध्य एकोऽमरचन्द्रो नाम्नामृतविमलश्चान्यः शकुनराजो नाना सुमतिविमलो बभूवालतः म्यशुभभाषायां पूर्णायां योग्यगुरुसंगमने संजाते नवीनमुनेरमृतविमलम्य मनसि महानानन्दः / पपपपपपपरययापपर

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60