Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ तम मास, स्वस्यामृतकल्पया गिरा जनानां भवभवतापोशमनं विदधे गणिवर्यः ततो विहृत्य स तारंगतीर्थ जगाम, यत्र पर्वतोपरि परमाईतश्रीमद्गुर्जरनरेशकुमारपालेन पारलौकिकीमुन्नतिं विधातुं धनचरि-व्ययेनाजितनायभगवस्तीर्थकरस्य भव्यः प्रासादो व्यरचि, यं विलोक्य जनाः स्वजनुपः साफल्यं मन्यते / तत्र प्रतिष्ठापित भगवतस्तीर्थकरस्याजितनाथस्य दर्शनं कृत्वा सशिष्यो मुनिः संजहर्थ / अत्र गणिपर्यस्यागमनं श्रुत्वा राजनगरीया श्रावकजना राजनगरगमनाय मुनि प्रार्थयांचकः / ततस्तारंगपर्वतानमुनी राजनगरं समाययो, श्रावकैः सह तत्रागत्य गणिवर्यः सोपाननामकोपाश्रयं गतवान् , तत्रैव च मापचतुष्टयमुवास। तदा स गणिवर्यश्चिति वान-लिलेभ्योऽपि क्लिष्टतमानि कर्माणि क्षपयितुं तप एव परमःगन्याः / / प्रभुमहावीरसमास्तीर्थकरा अपि क्लिष्टानिवर्हणाय तपसामेव मुख्यत्वं मेनिरे, तीर्थकरपदं प्राप्ताश्च, तथैवास्माभिरपि तपांसि संसाध्य क्लिष्टकोशमनं कृत्वा सिद्धिपदं प्राप्तव्यमिति विवेकं चकार। एवं विवार्य गणिवर्येणापि मासक्षपणं चके, एतत्तपोऽनन्तरं राजनगरीयश्रावकजनता तत्तपम उद्यापनायाष्टाहिकामहोत्सवो महता द्रव्य| व्ययेन कृतवती, तदोधापनविधिप्रदर्शिनी महतीं वरयात्रां निर्गमयितुं जनमनःसु प्रवृत्तिः संजाता, तत्समये | समग्रमप्याकाशं मेघान्तरितमभूत् / तदा चपलापि तां वरयात्रां निरीक्षितुं प्रवृत्तव पुनःपुनर्जनदृग्गोचरतां

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60