Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 50
________________ SIL महाराजश्रीअमृतविमलगणिवर्योऽनेकदेशेषु विहारं विधाय तत्र स्थितानभव्यानपि स्वदेशनया धर्मकार्याण्युपदिश्य सुपथमारोहयित्वोपधानतपश्चर्यादि च कारयित्वा स्वजीवनोपयोगिनीमात्मकल्याणभावनां दृढीचकार / परमविद्वान् व्याख्यानवाचस्पतिगुरुवर्यपन्यासपदधारिदयाविमलगणिवर्यस्य पथा प्रचलनमृतविमलगणिवर्योऽपि जैनशासनस्योन्नतिं यथाशक्ति विदधे / तस्यामृतविमलस्य पवित्रपदानि यत्र यत्र भूमौ पतितानि तत्र तत्र तस्यामृतकल्पया गिरा जनानां मनांसि धर्माकुरितानि जज्ञिरे। ततो महाराजस्यान्तिमो निवासः श्रीराजनगर एवाभवत् / तस्य मुनेः शरीरे पक्षाघातनामकरोगः प्रादुरभूत् / तेनान्यत्र गमनशक्त्यभावात् सोपाननामकोपाश्रय एवोवास / तस्मिन् रोगग्रस्तशरीखानप्यार्तध्यानं नाकरोत् मनागपि / ध्यानं चतुर्विधं रौद्रमात धर्मध्यानं शुक्लध्यानं च / धर्मध्यानेन स्वर्ग लभते, शुक्लेन कैवल्यं प्राप्नोति, रौद्रेण नरकमार्तेन ध्यानेन तिर्यक्त्वं च-इत्यागमवचनानुसरणं कृत्वा किंचिदप्यातध्यानं नाकार्षीत्। कर्मकलनां विचार्य तपश्चरणमात्मस्मरणं च कृत्वा दिनानि गमयामास / तस्मिन् समये साध्वी जयश्रीः हुकमीश्रन्द्रश्च काचवलयविक्रेता छोटालालश्च सार्थवाहशृङ्खलचन्द्रादयो गृहस्था अपि सम्यग् वैयावृत्यं चक्रुः / शरीरपक्षाघातोऽपि विंशतिवर्षपर्यन्तमस्थात् तस्य शरीरे / गणिवर्यो यत्र यत्र मासचतुष्टयमवसत्तत्र तत्र

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60