Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 36
________________ <<<<SS अमृत यथाकरोद्भुतमणीनां परीक्षा सत्यमणिकार एव करोति शाणघर्षणादिना तथेमों द्वावपि मुनिवेशमस्थितावनगारव्रतशाणोत्तेजिता सत्यसाधुपदधारिपन्यासपदविभूषितस्य श्रीदयाविमलगणिवर्यस्य सन्निधौ 18 चरि- विनयविवेकवैराग्यशान्तिनिरवधिदयादाक्षिण्यादिगुणवृन्देन शुशुभाते / ततस्तावुपगुरुवर्यमध्ययनमार भेताम् / आदी व्याकरणकाव्यकोशसाहित्यन्यायादिशास्त्राणामवलोकनं स्वबुद्धिप्रागल्भ्येन चक्रतुस्ततो मागधीभापया गणधरैर्विरचितान पंचचत्वारिंशदागमानपि सौष्ठवतया विशदान मनसि धारयामासतुर्येषु साक्षाज्जैनमतं निरूपितं नवतत्त्वदर्शनं भवति लौकिकपदार्थानां दर्पणेष्विव / मुनिश्रीअमृतविमलमहाराज E स्तबन्धुः सुमतिविमलोऽपि चतुर्मामत्रयं पन्यासपदधारिगणिवर्यदयाविमलैः सहैव श्रीनगरे चक्रतुः / प्रथमं / मासचष्टयं हाजापटेलेतिप्रसिद्धनामके पाटके स्थितस्य सोपाननामकोपाश्रयस्य मध्ये चक्रतुः / तत्र गुरु-- र प्रभावतश्चतुर्मास्यां सर्वजना बतधर्मपालनतत्परा बभूवुः / दयाविमलगुरोर्वचनपयःप्रवाहेण जनचित्तालबालेषु क्लिन्नेषतानि धर्मवीजान्यंकुरितानि मंजातानि, पश्चात्स्वर्गमोक्षफलदान्यपि समजायन्त. तथान्ये जना गणिवयस्य वचनेन प्राप्तमम्यक्त्याः स्वीकृतश्रावकद्वादशवताः प्रत्यहं व्याख्यानसमये तच्छ्रवणेन च कृतमुनिबहुमाना भक्तिमलो बभूचुस्ततोऽन्यचतुर्मामस्थित्यथै तत्रत्यजनैर्महाग्रहपूर्वकं विनीताऽपि मुनिवर्यम्तत्र चतु <<<<<<<<<<<<<< | :::::

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60