Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 28
________________ अमृत तम् किंच वीरसेनश्रेष्ठिनो वणिग्वर्गेषु महती प्रतिष्ठासीत्। तथा वाणिज्यकार्येऽनेकानि मित्राण्यप्यभवन् / केचन तस्य पितरि परमप्रेमवन्तोऽपि / एवं पितृकृतसर्वजनस्नेहमयी रज्जु द्रढयितुमनाः सुपुत्रोऽमरचचरि-- न्द्रस्तथैव प्रवर्तते स्मैवं स्वपित्रोपार्जितां कीर्तिममरचन्द्रो मनोनैश्चभ्येन ररक्ष / इत्येवं परलोकगतस्य पितुः शुभं भूयादिति मनसिकृत्य सर्वकृत्यानि सुपुत्रेण तेन कृतान्यभवन् / इतिश्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्र देशोद्धारकपन्यासपदधारिगणिवयहिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकमुनिश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धांतवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते पंचमं प्रकरणम् / / मनोरथप्रवाहेण नीयन्ते सर्वजन्तवः / प्रवाहं तं विभिद्यैव विधिरन्यत्तनोति च // 1 // ललाटलिखितां रेखां न माष्टुं प्रभवेज्जनः। इति विचार्य धीरेण वर्तितव्यं निरन्तरम् / / 2 / / युवावस्थासमारम्भे तस्थुषो नागरिकवणिजां मध्येऽग्रगण्यतामनोरथपरम्परामारचयतो जनकयश औ ज्वल्यलालसा सेवमानस्यामरचन्द्रस्य जीवनप्रवाहो वाणिज्यव्यवहाराच्छीघमन्यपथमेवाङ्गीचकार / तत्कारणं तु सामायकादीनि धर्मकार्याणि चैत्यवन्दनागुरुवन्दनादिसत्कर्माणि पितृपरम्पराप्राप्तानि मनागपि न तत्याज,

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60