Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ ह मह नादात्म्य बना ! पुरुषार्थचतुष्टयस्य भूमिर्यन्मानुषं शरीरं तदुत्पादयित्रोः पित्रोरुपरि तस्य परमपूज्यता परमादरच साहजिकः शरीरेण सहैवाजायत / सुश्रावकाणां सामायकादीनि नित्यकर्माणि प्रकृतिप्रतिबद्धानि. तथा नित्यकर्माङ्गवत् मायं प्रातो मातापित्रोरभिवादनं सुशोलतया विदधातिस्म, रात्रौ यदा स्वापं कर्तु गच्छति शय्यायां तदादौ पितृवन्दनं नित्यशः करोतिस्म / इत्येवं तस्य चित्तं धर्मकार्य सरागतामनुवभूव / Mमातृदेवो भव, पितृदेवो भवाचार्यदेवो भवेत्यादीनि वाक्यानि शास्त्रेषु बहुशः श्रूयन्ते जनमुखेभ्यश्च, परं तादृशसूत्रात्मकबोधपरिशीलिनाममरचन्द्रतुल्यानां केपांचिदेव सुपात्राणां हृदयेषु विलसितस्म सम्यग्बोधः। वीरसेनराजकुमार्योधर्मभावनाप्रतिकृतिः कीदृगासीदिति तादृशपुत्रचरितवर्णने धर्मभावनावान् पुरुषः को न जानीयात् ? अन्यच्च तस्य गृहे देववन्दनप्रचारोऽप्यपूर्व एवाभवत् / शुद्धचित्तादर्शकप्रभाते प्रत्यहमुत्थाय वीतरागा/ संस्मृत्य स्नानादि कृत्वा शुद्धवस्त्राणि परिधाय चैत्यं गत्वा तत्र वीतरागदर्शनं कृत्वा तं संपूज्य चोपाय गत्वा यदि साधवःसमागतास्तदा तेषां दर्शनं कृत्वा भोजनं कर्तव्यमिति तस्य गृहे नियमोऽभूत् ! कथं मनुष्यत्वलाभपंपादकजीवनदशायां प्रत्यहं भवार्णवतारकवीतरागमहावीरस्य ध्यानादि भवदावानलशान्तये श्रावकैरवश्यमेव कर्तव्यमिति ज्ञात्वा स प्रत्यहमकरोत् / शारीरिकशक्तीनां महत्वं मपाइप पर रहाहाहपहपहप सपा

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60