Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ SINGH तस्य मूल्यं तु न किमपि प्रतिपादयितुं शक्यते केनापि पितृजनपरंपरागतसुसंस्काराणां जनानां मन2 स्यनेकाः सत्प्रवृत्तयः स्फुरन्ति, वयं तान् गृहसंस्कारान् कथयामस्तादृशा मनोवृत्तयः सत्कुलीनानामेव प्रभवन्ति। शिक्षणशालायां प्रतिभावतां दीनबालानां पितृद्वारा पुस्तकादिवस्तुदानं तथा पाठशालाप्राप्तशिक्षणकरस्य च कारयामास सः / एतादृशी मनोवृत्तिस्तस्य बाल्य एव प्राप्तेति श्रूयते जनकद्वारा, बालोऽप्यमरचन्द्रः सर्वव्यसनेभ्यो निर्मुक्त एवाभवत् / ग्रहग्रस्त इव व्यसनाधीनो जातुचिदपि न बभूव / व्यसनशीलिनां छात्राणां सम्पर्कमपि स्वाभाविक्या मनस्वितया न सह इयं परिणतिरपि स्वगृहसंस्कारस्यैव फलम् / ऐहिकपारलौकिकसहायकर्तृकधर्मवशंवदानां जनानां संतानेषु कदाप्येतादृशव्यसनं न भवेदेव / एवं मातापितृपरंपरागतसचरितानां सद्धर्मवतां जनानां हृदयेषु सुसंस्कारा दृढा भवन्ति, तेनैव तेषामपि प्रजासु स्वस्वभावानु. करणत्वं बालानां वाल्यदशायामेव सुप्रतिष्ठितं भवति सुसंस्काराणाम् // इति श्रीपरमपूज्यदीर्घतपस्विवयोवृद्धविमलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकपन्यासपदधारिगणिवर्यहिंमतविमलशिष्यशान्तमूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलगच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धांतवाचस्पतिविश्ववन्दनीयगणिवर्यामृतविमलचरिते चतुर्थ प्रकरणम् // महत्त्पत्य

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60