Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala
View full book text
________________ विस्मृत्यात्मशक्तिविकपनमार्गे प्रवर्तितव्यं, स्वस्वभावे नम्रताङ्गीकरणीया, जनानां स्वाभाविकमनोनैवल्यश्री स्थितिप्रेरणयोद्भूतानां दोपाणां निर्णाशहेतवे त्रपात्वमङ्गीकरणीयं मनसि, देववन्दनं सानायकमतिक्रमणादिपरिधर्मसाधनं चलाघयतां जनानां पनःस मदमानादिदोषाः प्रवेष्टमवकाशं न लभन्ते. दृशानि सन्ति हि ते दोपास्तेषु कार्येषु जनानुपद्रोतुं न प्रवर्तन्ते, प्रवृत्ताश्च वा धर्मकार्यप्रभावात सत्वरं विधं। सेरन् / स्ववंशाचारे परंपरासेमागतदेवपूजानन्तरं भाले केसरयुक्तचन्दनस्य चन्द्रकः कर्तव्यतया प्रतिदिन प्राप्तः कर्तव्य एवेतिकर्तव्यताममरचन्द्रःस्वमनसि बालदशाया आरभ्य एव ज्ञातवान् / शिक्षणशालायामनेकप्रकृतिविलसिता बालाः समागच्छन्ति, तेषु बाल्यावस्थासाहजिकचापल्यादिदोपतयाभरचन्द्रमाले चन्द्रकं दृष्ट्वा तविषये ते वाला विरुद्धचर्चा बभूवुः परं तैश्च कृतामवगणनामवधूय स्वकुलाचारं पोष्टुमनाः र स्वपितृपरम्परामाप्तमाचारं दृढत्या स्वीकृतवान् / आजन्म सम्प्राप्तां कुलाचारभावनां जातुचिदपि न तत्या जामरचन्द्रः / एतादृशमानसिकवृत्तावेव जनानां संस्काराः प्रतिष्ठिता भवन्ति, तेषामेवांशेभ्यः स्ववंशकीर्तिलब्धेराग्रहः स्ववाणिज्यप्रदर्शनकुशलता स्वजातिजनप्रमोदकार्यकरत्वं स्वनिवासभूमिमहत्त्वख्यापनत्वं स्वदेशपक्षपातप्रेमाता च समुद्भवति! तदुपरितनलाभोऽप्येतादृशमानसिकमबाहेणैव जनानागात्मवृत्तौ निष्पद्यते॥ करपदहरमा हाहर PAHARYANA महत्या

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60