Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 19
________________ सहपहपहपहपाएसरह दुर्गुणा उत्पद्यन्ते, तादृशां प्रकृतिमतां जनानां बाहुल्येनास्मि जगति धर्माधर्मप्रतीतिरपि दत्तजलांजलिः संभवेत् / ऐदानीतनराजन्यानांमध्ये ये विदेशगमनव्यसनिनः स्वपित्रैःसह तं विदेशं गत्वा प्रजावहिःप्राणभूतेन धनेन स्वशरीरेन्द्रियादिपोपणं कुर्वन्तो महता धनव्ययेन तत्रत्यपदार्थान् कीणित्वानेकजनानां वृत्ति ते पादेम॒नन्ति, कुमित्रत्रसंगानेकव्यसनग्रहास्तास्ते दिवानिशंक गच्छन्ति, इत्यपि न जानन्ति, ते च धनराशिसम्पन्नत्वात् वक्तव्यमात्रमहत्त्वात् कुमार्गस्थितत्वाच स्वमनोरश्मिग्रहणे न शक्नुवन्ति / कुसचिवाधीनास्ते चास्माकीनराज्यस्थितिः कीदृशी भवतीति विलोकितुमपिन शक्नुवन्ति, तदा दीनप्रजाघोषणश्रवणं तु तेषां दूरतरम् / एवं स्वच्छन्दविहारिणो राजानोऽद्य संजातास्तत्कारणमपि दुष्टजनसंसर्ग एवातएव गृहस्थैः स्वप्रजाः शिष्टगुणानुवर्तिनीः कर्तव्या येनान्येपामाधारभाजां जनानां सुखाप्तिर्भवेत् / अतएव / मातृपित्रादयोऽपि विनयादिगुणेनैव स्ववालान् संवर्धयेयुस्तदैव वालाः सुसंस्कावन्तो भवन्ति, येन सर्वेषां / कल्याणकरत्वं स्यात् / किशोरदशायां स्थितस्यामरचंद्रस्य तदवस्थायामेव मातापित्रोः सुसंस्काराः प्रतिवि | बिता अभवन् / स्वभावोऽयं बालस्य यदगृहे पितरावाचरतस्तदेवानुकरोति बालस्ततोऽयमपि वालो मातापिउनुकारी संजात आगामिनि समये च महापुरुषः समजनि / यदि तस्य चेतस्येतादृशाः संस्कारा नापतिष्यन् / इसससहरहम

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60