SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सहपहपहपहपाएसरह दुर्गुणा उत्पद्यन्ते, तादृशां प्रकृतिमतां जनानां बाहुल्येनास्मि जगति धर्माधर्मप्रतीतिरपि दत्तजलांजलिः संभवेत् / ऐदानीतनराजन्यानांमध्ये ये विदेशगमनव्यसनिनः स्वपित्रैःसह तं विदेशं गत्वा प्रजावहिःप्राणभूतेन धनेन स्वशरीरेन्द्रियादिपोपणं कुर्वन्तो महता धनव्ययेन तत्रत्यपदार्थान् कीणित्वानेकजनानां वृत्ति ते पादेम॒नन्ति, कुमित्रत्रसंगानेकव्यसनग्रहास्तास्ते दिवानिशंक गच्छन्ति, इत्यपि न जानन्ति, ते च धनराशिसम्पन्नत्वात् वक्तव्यमात्रमहत्त्वात् कुमार्गस्थितत्वाच स्वमनोरश्मिग्रहणे न शक्नुवन्ति / कुसचिवाधीनास्ते चास्माकीनराज्यस्थितिः कीदृशी भवतीति विलोकितुमपिन शक्नुवन्ति, तदा दीनप्रजाघोषणश्रवणं तु तेषां दूरतरम् / एवं स्वच्छन्दविहारिणो राजानोऽद्य संजातास्तत्कारणमपि दुष्टजनसंसर्ग एवातएव गृहस्थैः स्वप्रजाः शिष्टगुणानुवर्तिनीः कर्तव्या येनान्येपामाधारभाजां जनानां सुखाप्तिर्भवेत् / अतएव / मातृपित्रादयोऽपि विनयादिगुणेनैव स्ववालान् संवर्धयेयुस्तदैव वालाः सुसंस्कावन्तो भवन्ति, येन सर्वेषां / कल्याणकरत्वं स्यात् / किशोरदशायां स्थितस्यामरचंद्रस्य तदवस्थायामेव मातापित्रोः सुसंस्काराः प्रतिवि | बिता अभवन् / स्वभावोऽयं बालस्य यदगृहे पितरावाचरतस्तदेवानुकरोति बालस्ततोऽयमपि वालो मातापिउनुकारी संजात आगामिनि समये च महापुरुषः समजनि / यदि तस्य चेतस्येतादृशाः संस्कारा नापतिष्यन् / इसससहरहम
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy