SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अमृतचरि तम् सरकारका हितान् वेपमानांस्तेषां वालकान् दृष्ट्वा संजातातिकृपया स्वपरिहितवस्त्रमप्युत्तार्य तेभ्यो ददातिस्म / एवममरचन्द्रस्य हृदयमावालं कृपालमलंकृतमेवाभूत् , इति विज्ञायते तस्य चरितेन। वीरसेनश्रेष्ठी यदा जिनालयं वोपाश्रयं देवगुरुवंदनार्थ गतवांस्तदा तं सहादायैव जगाम,देववन्दनं गुरुवंदनं च कुरुते स्म / अनया रीत्याऽमरचन्द्रस्य हृदये बाल्यावस्थायामेव साहजिकधर्मसंस्काराणां वीजवापः समजनि, धर्मपथप्रवर्तनमपि। बालान् पितरौं शैशवादारभ्य यादृशान् विनयन्ते तादृशास्ते यौवने समुद्भवन्ति। अनुत्तमस्वभाववतां कुटुंविनां संस्कारा येषुबालेषु प्रतिविम्बन्ति ते बालाअप्पातनकाले जगदुद्धरणक्षमा महापुरुषा जायन्ते,पुनश्च येन विदेशगमनकुशलाः परभाषाभिज्ञा धनसम्पादनदक्षा उत्तमव्यवहारिणश्च सर्वविदेशीयजनस्वभावाभिज्ञाः साहसिकाच जायन्ते,इति पूर्वोक्तस्वभावनिष्पन्नकारणमेतावदेव भवति नान्यत्। प्रशस्यान्ववायोत्पन्नानामद्यतनगृहस्थानां पद्धतिरियमस्ति-ह्यधमकुलोत्पन्नस्वभृत्यैः सह स्वीयान् वालान् बहिः परिभ्रमणाय प्रहिण्वन्ति, एवमेव वेतनदानसमर्थाः सर्व धनिनः कुर्वन्ति। एतेन स्वस्य महत्त्वं यशस्वत्त्वं च मन्यते। अनेन सहवासेन कर्मकराणां यद् दौर्जन्यं तेषां मनसि प्रतिफलति, शतमंख्यापाणेषु बालेषु नवनवतिप्रमाणा यौवने प्राप्ते कुप्रकृतयो भवन्तीति सर्वजनविदितमस्ति / कुत्सितस्वभाववतां संयर्केणान्येपामपि चेतःसु तादृशा इसरस्परसहकपपरन्पपपरययायाम
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy