________________ रपहरापापम्प किंतु बालानां सर्वन्द्रियाणां ज्ञानोपलब्धिर्यदा भवति तदिनादारभ्य बुद्धिविकसनारंभः संजायते / यथा al शुद्धस्फटिकमणौ तस्य तस्य पदार्थस्य प्रतिबिंब पतति, यस्य यस्य पदार्थस्य सांनिध्यं भवति तत्प्रतिच्छायया मणिरपि ताहगाकारो मनुजदृष्टौ दृश्यते, तथा बालानामपि यादृशामुत्तममध्यमजघन्यप्रकृतिमतां सहवाससंयोगादिर्जायते तादृगाचरणा एव बाला अपि भवन्ति, इति सर्वजनीननयो विद्यते, अतएव शिक्षणपद्धतिकुशलाः पंडिता अपि महता शब्दस्तोमेन जागरयन्ति जनवजान-भो जनाः ! स्वीयान्वालाजग| त्यनेकोपकारिसाहिजकधैर्यगांभीर्यादिदयादाक्षिण्यादिगुणविशिष्टैः पुरुषैः संसर्गयन्तु, अन्यथा पापपङ्कनिममा | दुर्वृत्ता दुष्टपथवर्तिनो भविष्यन्ति निश्रितम् / अमरचन्द्रस्य दीनजनः कश्चन दृष्टिपथं समायाति तदा तस्य | चित्तं दयाभावं भजति, मातरचापृच्छदिति-नातरिमे जनाः किमर्थ प्रतिगृहं प्रतिदिनं याचन्ते ? ते कवा. स्तव्यास्तेषां गृहाणि कुत्र सन्ति ? तादृशान् प्रश्नान् बालोऽप्यमरचन्द्रोऽकरोत् / एतत्पुत्रवचो निशम्य माताबवीत-पुन ! एतेषां गृहाणि न सन्ति, ते ग्रामे धर्मशालासु गृहवेदिकासु च वने वृक्षाणामधः स्वपन्ति रात्रौ, नगरखेटसम्यादिषु भ्रामं श्राम जनेभ्योऽन्नमर्थयित्वा स्वोयां क्षुधां निर्यापयन्ति / अपरचन्द्रोऽपि जननीवचनं श्रुत्वा जातावर्णनीयदयो मात्रान्नादि याचकेभ्यो दापयति स्म / जातुचिच्छिशिरकाले चैलर फफफफफफफफफराह प