________________ अमृत नरि अमराज यतां केषांचिदापातरमणीयतां बहुश आलोचितवान् / इदं क्रीडनकं किं मृण्मयं वा रीत्यादिधातुमयं वस्त्रनिमितं वेति ज्ञातुमाकाक्षां प्रदर्शितवान्। एवं चिन्ताशून्यशैशवानुभवं कुर्वन्तं बालममरचन्द्र श्रेष्ठी वीरसेनस्तस्य मातृषार्थादाकार्य मेणा स्वांगुल्या तदंगुलिं स्वीकृत्य नगरस्य चतुष्पथराजितोपणस्य शोभां निरीक्षितुं निनायासकृद्वालम् / एवं प्रत्यहं सांभ्यानेहसि श्रेष्ठी वालं समादाय संसारसुखास्वादमास्वादमानो जहर्ष मनसि। बाल्यावस्थावस्थितामरचन्द्रस्य वाल्यावस्थायामनेकशः क्रीडाःसमभवन। कदाचिद्रयावालसमूहमायतैःसमं विविधक्रीडाश्च कृतवान् , सवयोभिर्वालैः सह क्रीडितुं स्वस्य श्रेष्ठ्यं चाधिकतां दर्शयितुं सम्राज इव तस्य मनोमिलापोऽजायतान्येपागपि बालानां क्रीडनकानि स्वायत्तीकृत्य तदुपरिच्छिन्नभिन्नतानुभवं चकार तथापि तस्य सह मित्रभावस्ताहगेवासीत् / स स्वपितुः सकाशाद् यद्भक्ष्यं वस्त्वानीलवान तस्मिन् स्वमित्राणि संपूर्णतया दायादान कृतवान् , जातचित् स्वभागं गृहीत्वा सर्वमपि वस्तु सवयस एव यथाभागं दत्तवान्। अमरचन्द्रस्य यथा बुद्धिविकाशः स्यात्तथा श्रेष्ठी नियमिततया चिंतितवान् , माता राजकुमारी च स्वतनयशरीरपुष्टियथा स्यात्तथाऽन्नादिना पोपितवती स्वपुत्रम् / पित्रोरेवं प्रणयपूर्वकं संरक्षणतायां वालोऽप्यमरचन्द्रा वधे, शैशवं विहाय च कौमारं प्रविवेश / जनानां यावज्जीवनोपयोगिबुद्धिविकसनं न शिक्षणशालायामेव प्रादुर्भवति,