Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 10
________________ चरि | भूत् / यस्मिन्नगरे पोषधशाला बहूनि चैत्यानि च स्थापितानि सन्ति / यत्र पादपांशुपवित्रितानेकजनवजाः शासनोमतिकारिणो भवभयहारिणीदेशनापीयूपाप्लावितजनान्तःकरणाः सर्वदर्शननिष्णाता आचार्योपाध्यायसाययोऽत्र बहलो विहरन्ति स्म / / यत्रास्माकीनकथानायकस्य प्रादुर्भावोऽभवत् // इतिथीपरमपूज्यदीर्धतपस्विवयावृद्धविनलगच्छाधीशानुयोगाचार्यव्याख्यानवाचस्पतिसद्धर्मरक्षकमहाराष्ट्रदेशोद्धारकप यासप| दधारिगणियहिम्मतविमलशिष्यशान्तभूर्तिप्रवर्तकश्रीशान्तिविमलविरचिते श्रीविमलाच्छाधिपतिधर्मधुरंधरशास्त्रविशारदसकलसिद्धान्तवाचस्पतिविश्ववंदनीयगणिवर्यामृतविमलचरिते प्रथमं प्रकरणं समाप्तम् // // अथ हितीयाकरणं प्रारभ्यते // एवं विविधजनसुशोभितं पातशाहिराजधानीभूतत्वादनं लिहाः / प्रासादैरन्येभ्यजनहम्पनगररम्यग्राकारेण च ताजमहालजुमामसजिदसंज्ञकनानाधर्मस्थानेश्चान्यदर्शनकाराणां स्थानर्देशान्तरीयजनमानसाकर्षकेश्च दर्शनीयैः प्रदेशैरद्यापीन्द्रप्रस्थनगरं भारतभूमौ सुप्रसिद्धमस्ति / जैनधर्माश्रितानां जनानां बाहुल्यं यत्र वर्तते। यत्र स्वधर्मतत्परा देशनादानचतुराश्च आचार्योपाध्यायसाधवो | यत्र गत्वा प्रभुमहावीरयादेशं जनान ज्ञापयन्ति पालयन्ति च // एवंविधस्य यस्य नगरस्य वणिजां पाटके वणि जामुत्तमो जैगनिया:सुश्रापकःसम्यक्त्वव्रतधारी द्वादशवतपालको देशपिरतिपरायणो जैनमिर्मज्ञाता।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60