Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 11
________________ वीरसेनश्रेष्ठी तवालव्य आमीत् // तथैव प्रतिवताधर्मपरायणा पतिचित्तानुवर्तिनी साधुजनसेवापरायणा जैनधर्महरुचिः समयोचितप्रतधारिणी नाम्ना राजकुमारी पत्नी बभूव / / ___तौ दंपती स्वसामयं धाराधने साधुसत्कारे च व्यवहारकार्ये च निर्गमयांबभूवतुर्ययोश्च चित्तसंतुष्टिकारकं वंशवृद्धिकरं किमप्यपत्यं नाभूत् / / पुरुषाणां मनसि तादृशी संततीच्छा न भवति यादृशी वनितानां मनसि जायेता जनमते शामलदेवताभावेणाश्रितजनानांकार्याणि सिध्यन्तीति मनसिकृत्य कथयति कदा शासनदे. बताअस्मासु प्रसीदे प्रवचनां च प्राप्ता सा कदा संततिर्मे दद्यात् ? नहि शासनदेवतानां किंचिदप्यकिंचित्करमस्तीतिचिन्तयित्वात्राभावनिमित्तविपादमकरोत् सा // एतादृशं राजकुमार्या मनोरथमवबुद्धय शासनदे वता प्रसन्नीध्य रात्रौ स्वप्नं ददौ प्रसन्ना चाभवत्। तदा धर्मपरायणा सती राजकुमारी स्वप्ने श्वेतनागं ददर्श। वालातपपाटलीक जालोके निजरश्मिनिरस्तमंतमसो लोकचक्षुर्भानुर्विभाभास्वरः प्राच्यामुदीयाय तदा राजकुः | मारी शशात उत्थाय महावीरस्मरणं कृत्वा कृतध्यानादिक्रिया धमध्यानं कृत्वा जिनालयं गत्वा तत्र तीर्थकरस्य / वीतरागस्यभगवतोदर्शनं विधायतत उपाश्रयं प्राप्य तत्र स्थितं भानुचन्द्रयतीश्वरं नत्वापच्छत्-मुने गतायां रात्री मयारवगो लब्धास्तत्रवेनकरी दृष्टस्तेन मम किं फलं भावि ? राजकुमार्या इमं प्रश्नं कर्णप्रापूर्णिकं कृत्वा यतीन्द्रोऽ

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60