SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ वीरसेनश्रेष्ठी तवालव्य आमीत् // तथैव प्रतिवताधर्मपरायणा पतिचित्तानुवर्तिनी साधुजनसेवापरायणा जैनधर्महरुचिः समयोचितप्रतधारिणी नाम्ना राजकुमारी पत्नी बभूव / / ___तौ दंपती स्वसामयं धाराधने साधुसत्कारे च व्यवहारकार्ये च निर्गमयांबभूवतुर्ययोश्च चित्तसंतुष्टिकारकं वंशवृद्धिकरं किमप्यपत्यं नाभूत् / / पुरुषाणां मनसि तादृशी संततीच्छा न भवति यादृशी वनितानां मनसि जायेता जनमते शामलदेवताभावेणाश्रितजनानांकार्याणि सिध्यन्तीति मनसिकृत्य कथयति कदा शासनदे. बताअस्मासु प्रसीदे प्रवचनां च प्राप्ता सा कदा संततिर्मे दद्यात् ? नहि शासनदेवतानां किंचिदप्यकिंचित्करमस्तीतिचिन्तयित्वात्राभावनिमित्तविपादमकरोत् सा // एतादृशं राजकुमार्या मनोरथमवबुद्धय शासनदे वता प्रसन्नीध्य रात्रौ स्वप्नं ददौ प्रसन्ना चाभवत्। तदा धर्मपरायणा सती राजकुमारी स्वप्ने श्वेतनागं ददर्श। वालातपपाटलीक जालोके निजरश्मिनिरस्तमंतमसो लोकचक्षुर्भानुर्विभाभास्वरः प्राच्यामुदीयाय तदा राजकुः | मारी शशात उत्थाय महावीरस्मरणं कृत्वा कृतध्यानादिक्रिया धमध्यानं कृत्वा जिनालयं गत्वा तत्र तीर्थकरस्य / वीतरागस्यभगवतोदर्शनं विधायतत उपाश्रयं प्राप्य तत्र स्थितं भानुचन्द्रयतीश्वरं नत्वापच्छत्-मुने गतायां रात्री मयारवगो लब्धास्तत्रवेनकरी दृष्टस्तेन मम किं फलं भावि ? राजकुमार्या इमं प्रश्नं कर्णप्रापूर्णिकं कृत्वा यतीन्द्रोऽ
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy