SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ब्रवीत्-स्वसः ! शृणु प्राप्तोऽयं स्वप्नो तव मनोरथपूरको भविष्यति, कुलदीपकःसुपुत्रो भावी जैनशासनसमुद्यो तकच पित्रो मजगति प्रथयिष्यति, मुनिमुखनिर्गतान् वाग्देवतावर्णान निशम्य जहर्ष राजकुमारी। गुरुवन्दनं चरि- कृत्वा स्वगृहं गतवती गृहकार्ये निममा चाभवत् // जगतीतलनिवासिनां नयनीभूतः सर्वरसपरिपाकपरिणमतम् / यिता सर्वाकाशप्रदेशविहरणेन श्रमं गत इव सर्वमनुजानां दिनभवक्लेशं शमयितुं यदा सविताऽस्तमगात्, सायंतनी संध्या च प्रवृत्ता तदा पटहझलरशंखघंटादिवादित्रपूर्वकं देवमन्दिरेषु भगवत्प्रतिमानां निराजनान्यासन् , तदा वीरसेनश्रेष्ठी स्वापणं मुद्रयित्वा स्वनिकेतनमागतवान , भोजनादिकं कृत्वापणिकं सर्व व्यव- हारं गणयित्वा सुन्दरविष्टर उपविश्य कृतलंबितपादो यदा विशश्राम तदावसराभिज्ञा राजकुमारी स्वपति गतरात्रिसमागतस्वप्नवाः कथयितुं प्रवृत्ता / स्वामिन् ! मया रात्रौ स्वप्ने करिदर्शनं कृतं / प्रातरुत्थाय स्ना| नादि कृत्वा भगवदर्शनं विधायोपाश्रयं प्राप्य भानुचन्द्रं यति नत्वा गत्रिस्वप्नो मया निवेदितस्तदा तेन यतिना पुत्रप्राप्तिफलः स्वप्नोऽस्ति, पुत्रोऽपिजैनशासनोदीपको भविष्यतीति मह्यमभिदधे / तच्छृत्वावीरसेनश्रेष्ठी जहर्ष, तस्य हृदये धर्म धर्माराधनफलेऽप्यधिकतरा श्रद्धासमुत्पेदे। समयः सद्य एवव्यत्येति अहंपूर्विकान्यायेन घनाद / / | घस्रो व्यतीताय. स्वल्पेनानेहसा राजकुमारी गर्भ दधौं, तेन तो दंपती स्वप्नं सत्यं मेनातेऽन्ततो विक्रमार्कः
SR No.600424
Book TitleAmrutvimal Charitram
Original Sutra AuthorN/A
AuthorShantivimal
PublisherAmrut Himmat Granthmala
Publication Year1939
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy