Book Title: Amrutvimal Charitram Author(s): Shantivimal Publisher: Amrut Himmat Granthmala View full book textPage 4
________________ श्री चरि क्तिविराजितानां समृहैाप्तवसुंधरावलयं नानाविधकलाधारिणां जनानां वातेः शोभितम् , अनेकविधशिल्पशाम्नविधिनिर्मितानेकचैत्यदेवालयादिकं परिशीलितकाव्यनाटकभाणचंपुरसालंकारग्रंथःसभाभूपणैर्विलोकिनसांख्ययोगमीमांमान्यायादिपटशाम्प्रेः पंडितैः परिपूर्ण पाणिगृहीतकृपाणधारया विहितानेकशत्रुपराजयानां समानपदवीधारिणां क्षत्रिययवनजातियत्पन्नानां राज्ञां समृहेन व्याप्तं भारतमामीत् पूर्वकालेऽद्यापि भूतपूर्वराजन्यकीर्तिकौमुद्या प्रकाशितं गौरखतामादधाति सर्वदेशविपये / यत्र भारते वर्षे जैनधर्मतीर्थकरस्य महावीरस्य प्रथमगणधरो गौतमोऽभवत् / तदनन्तरम् उमास्वातिविजयसेनसूरीश्वरादयोऽन्येप्याचार्या जैनधर्म समभवन्। महनचतुःशतीमितग्रंथनिर्माता हरिभद्रसूरीश्वरश्च जनचित्तान्धकारनिवारकोऽपरतरणिखि श्रीसिद्धसेन. दिवाकरशाभूत्। किंच यत्र भारते वर्षे तीवाराधनमंतुष्टवाग्देवताप्रमादात् सिद्धहेमत्रिपष्टिशलाकाचरित्रयोग- 2. | शाम्रादिग्रन्थनिर्माता कलिकालसर्वजेत्युपाधिधारी श्रीहेमचन्द्राचार्यश्चान्ये यशोविजयादिसूरीश्वरा जैनधर्मदेशनादुंदुभिनादेन मत्राऽहिमादिपञ्चाणुव्रतस्तंभं निवग्नुः / येषां विभूतिविलसितानां तीवमंवेगानां सूरीश्वगणां महान् कालो व्यतीयाय परञ्च तेषां कीर्तयो जैनजेनेतरेषु धवलितदिगंतरा अद्यापि प्रतीयन्ते // एतादृशे भारते वर्षेऽस्ति च मृगमदमलयजागुरुनालिकेम्पूर्णलालवंगतमालपत्रजातिफलहरीतकीकPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 60