Book Title: Amrutvimal Charitram
Author(s): Shantivimal
Publisher: Amrut Himmat Granthmala

View full book text
Previous | Next

Page 5
________________ टुत्रिफलाशर्करारामठादिवस्तुवातगंधसुरभिवणिग्घटं कचिच नानाविधरीतिताम्रकांस्यलोहजर्मनधातुनिK. मितानेकपात्रक्रयविक्रयकर्तृणाम पंक्तितया स्थितानामाषणानां व्रजैविलसितं क्वचिच्च मुद्गमापगोधूमचणकव लराजमापकोद्रवादिनेकविधधान्यराशिविलसितप्रदेशस्थितवणिगापणानां समूहै राजमानम् , काचिच्चानेकविविधरंगरंजितस्त्रीपुंसपरिधानीयवस्त्रवातजुष्टापणपंक्तियुक्तम् , कुत्रचित् नानादेशेभ्यो धूमशकटमार्गेभ्यस्तथाजलपथेऽग्निनौकाभिरागते नादेशस्थितानेकपात्रवसनभैषज्योपनेत्रादियक्तं तथा च छत्रदण्डादियतम, कंदुकक्रीडाकर्तृणामुपयुक्तवस्तुजातम् , शालभंजिकालोहचर्मताम्रनिर्मितमंजूपादिभिर्वस्तुभिर्व्याप्तानेकहट्टम् , नानाग्रामपत्तनागतप्रतिहट्टस्थितवस्तुचिक्रीपूणां सांराविणयुतानां जनानां वृन्देन शोभितमिन्द्रप्रस्थनामपत्तनम्।। .. यत्र नगरे निर्दयत्वं निस्त्रिंशेषु, मालिन्यं धूमेषु, वक्रिमा कामिनीकेशपाशेषु, वैचित्र्यं च प्रासादचित्तेषु, तरलता हHध्वजेषु, औद्धत्यं महिपेयु, पिशुनता मशकेषु, सेर्ग्यता यवासकेषु, न जनमनःसु चाभूत् // यत्र जनाः शौर्य सेनानीसमा गांभीर्य पारावारकल्पा धैर्ये पार्वतीपितृदेश्याः क्षमायां भूधरनिभा आस्तिक्ये श्रावकदेशीया दाने कर्णसदृशाः सौजन्ये वारिदुग्धकल्पाः सौभ्रात्रेऽश्विनीसमानाः सौन्दर्ये रतिपतितुल्या दाक्षिण्ये बृहस्पतिनिभा नीतौ चाणक्यमंनिभा गानकौशल्ये गंधर्वदेश्या अभवन् // यत्र जनानां पर

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 60