________________ दोपश्रवणे बधिरता परदोपकथने भूकता परखनितास्पर्शने जडता परसुन्दरीरूपदर्शनेऽन्यता सज्जनेष्वादरत्वं अमृत मतिषु पूज्यत्वं वाल्मल्यं सावनिकेषु गोखता गुणिपुनिरभिमानिता पितृभक्तो सबीडता च नीचकायेंषु उत्सा हता च प्रशस्तकायेंषु चाभूत् // यस्योपकंठे यमस्वसुःसानिध्यं वर्तते सर्वदा, यस्याःस्रोतो वारुणीपानमदमत्तस्य / / - हलधरस्य स्कंधदेशात् सस्तमुत्तरीयमिव प्रावृण्मेघश्यामलिताविलगितमाकाशमिव प्रतिभाति // मरकतमणि बद्धसोपाना पानीयपिपासासमागतानेकपक्षिवृन्दजुष्टा चूताशोकजम्बन्लान्यग्रोधादिवृक्षपरिवृता पादपोपरि निविष्टनानाविहगनादैः श्रमोदन्यावारणाय पान्थजनतामाह्वयतीव राजीवराजिविराजितशब्दायमानमधुकरR. मुखेन प्राचीननरेशानां यशोगानं कुर्वतीव यमुनानदी यस्य संनिधौ वर्तते तस्येन्द्रप्रस्थस्य भूगिः पुरा | पुरातनपांडवकौरवाणां समये पाण्डवराजधानी बभूव / तदनंतरं पातशाहिराज्यमासीत् , यत्र पातशाहीनामप्यवर्णनीया सम्राट्तासीत् / वैभवधनसमृद्धिरपि देवानामप्यवर्णनीयाजनिष्ट / तत्समये यवनसत्तासंपादकआर्यधर्ममान्यशीलः पातशाहिरक्कवरो राज्यधुरामुवाह, येन भिन्नभिन्नधर्मावलंविभिः स्वमतप्रदर्शनपण्डितैः स्वमतमान्यपदार्थविवेककर्तृकैरनेककोविदेरार्यधर्मःसमभ्यसितश्चक्रे // एकदा जिनधर्मोक्तपदार्थतत्त्वविवेक्ता प्रिवर्तकोऽनेकपापकर्मनक्रादियाद परिपूर्णभववारिधादश पपल्यापार